शब्दार्थ चिंतामणि खंड 3 | Sabdartha Chintamani Khand 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sabdartha Chintamani Khand 3 by ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

लेखक के बारे में अधिक जानकारी :

No Information available about ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

Add Infomation AboutBrahmavadhut Shreesukhanandannath

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
के | साणवके | भप्राप्तव्यवहारे । पश्चद्शवर्षादनधिकषयस्के दतिका- जित्‌ | षोडशवर्ष पर्यन्तप्रधमवय- सके । यथा | आषीडशाहवैद्याली- यावत्चीरनिवत्तेक | इ* ॥ अत्र सुश्रत । ऊनषोडशवणेस्तुनरो।- लोनिगद्यते त्रिविध सोमिदुग्धाशो दुग्धान्नाशीतथान्नभुक्‌ दुग्धाशीवर्ष प्रयन्तदुग्धान्ाभी गरथम्‌ | तदु'त्तर ए दन्नाशीएयबालस्लिघामतडूति ॥ अन्यधाप्युत्ञम्‌ । भापोड़शाहपेदा- ज॑स्तरुणस्ततउच्यवे 8४ खात्‌ सप्ततेरुद वर्षीयान्नवते प्रस्‌ ॥ इ० ५ अनाथवालबदानारचिका सर्वदेव ता * अधवालपरिचर्याविधि । बालमद्देसुखदद्यान्नचेनतज्णेयेतक् चित्‌ । सहसावीधयेन्नेषनायोग्यमु- पयेत्‌ + चयोग्यमुपबेशनासमर्घ म्‌ । नाह्वष्यस्थापयेतक्रोडेनसिप्र - शयनेचिधत्‌ । रोदथेन्नक्षवित्कायं विध्सावश्यकबिना॥ अाबश्यको- (पिमेंषजदानतेलाभ्यड्रोदत्त ना- दि, व मोदटयेत्‌ । स सेषितस्ननापएबनिचख- मेवाभिबद्धधेत्‌ ॥ वालातपतडिष्- शटिधुमानलललादित । निलोच- स्थानतञ्चापिर्ेदालप्रयब्रत ॥ ----~-----~----~ . * ५ वालखिल्य ९ नसदुयत्‌तच्चतथ।खदरुरेपनम्‌ ॥ जन्मप्रस्तिपध्यानिवालस तानि- सर्वधा 1 वालस्यकवलादे समय माह | कवल प्ष्मादर्षाहठिशते- श्र बमेथुनसिति ॥ बलति | बलप्रा शने । ज्वलितीतिश । बाडते । बाडभ्राज्ञाव्य। प्रच्राद्दजबा ॥ यहा । बल्यते । बलसंगरणे | कस ঘিঘজ্‌ ॥ बालयति श्खात्प चादाज्वा । ऊमैकादथवर्पस्यप्चव দাঁঘিজাঘ । सरस मुष्ापि प्रायधित्तंविशुश्यं । ततोन्य.मतर स्याश्यनापराघोनपासव्षम.। नचा ष्ट गजदर्डोपिप्रायश्धित्तमविद्यत इ.्यङ्गिया ॥ वालक । प° शिशौ । अभ्रे ॥ बवाल धी ) इस्िपुच्छ॥ सदगुरीयक्षे । हीवेरे |सुगस्थिबाला० डू० प्र० ॥ बालकशीतलरुकषल धुदी पन पा चन- सम इक्षासाशजिवीसप्पहट्रीगसव- तिसारहत्‌ | बलये | केशे | निषे से ॥ वालकमप्िया । सी इन्द्रवारुणवाभ, ॥ कदल्याम_॥ बालक्षमि , | पु० कैशकीर्टी | वाशक्रौडनम. । न, षालकसेलाया- म.॥ ( बालखभा ितान्याह । अव्यङ्गो | साल्रीडनवा | पु कपद के ॥ । # ~^, दर्तनेस्नाननेत्रयो रक्षनं॑तथा । बस | बालखिल्य । पु« तपोविशेषलब्ध- ) | ~.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now