जयोदयनाम महाकाव्यम् | Jayodayanaam Mahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jayodayanaam Mahakavyam by भूरामल शास्त्री - Bhuramal Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about भूरामल शास्त्री - Bhuramal Shastri

Add Infomation AboutBhuramal Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ है ) तनोति पूते जगतीविलासात्स्मता कथा याथ कथं तथा सा । स्वसेविनीमेव गिरं ममारात्पुनातु नातुच्छरसाधिकारात्‌ ॥४॥ समुच्नतं कृमवर्देधिप्न-दर्य स मासाद्य शिवैकर्क सक्म | धरास्थिराऽभूत्सुतरामराजदेकः पुराहस्तिपुराधिराजः ॥५॥ पथा कथाचारपदार्थभावादुयोगमाजाप्युपलालिता वा । बिद्यानवद्यापनवबाल! सत्वं संप्राप्य वर्षेषु चतुर्दशत्वं ‡ ॥६॥ अरिव्रजप्राणहरो अजंगः किलासिनामा नृपतेः सुचग । स्म स्फूर्तिकोर्ती रसने विभति विभीषणः संगरलेकमूर्तिः ॥७॥ निःशेषकाशंंतरुदीणमाप प्रभावमेतस्य पुनः प्रताप: | रविः कवीन्द्रस्य गिरायमेष तस्यपेव शेषः” कशणसब्ििवेशः ॥|८॥ गुणैस्तु षुर्यैकपुनीतमूर्तेः जगन्नगः संग्रथितः सुकीर्तेः । कन्दुत्वमिन्दुत्विऽनन्यचौरेरषेति राज्ञो हिमसारगौरः ॥६॥ जगत्यविश्रान्ततयातिष्ृष्टिः प्रतीपपत्नी नयनेकसरिः । निरीतिभावेकमदं निरस्य प्रावतंतामुष्य महीश्वरस्य ॥१०॥ नियोगिवन्योऽवनियोगिवन्यः सभास्वनिन्योऽपि पिभास्वनिन्ध)। अरीतिकत्तापि सुरीतिकत्तागसामभूमिः स तु भूमिभचो ॥११॥ अधीतिषोधाचरणग्रचारैश्चतुदंशत्व॑ गमितात्युदारे: । विद्याश्चतुःषष्ठटिरतः स्वभा * वादमुष्य जाता; सकला; कला; वा॥। १२ के आनन्दनं जले च। 71 न, बालसत्वं तथा नवा, अरलसत्वं का।; भरतादिद्वोश्रेषु सर्वक्राधीति बोधाभरणप्रचारप्रकारेण चतु प्रकारत्वं यद्वा सम्वत्सरेषु चतुरुत्तरद्शवर्यत्वं । के अवशिष्टः । 8 एकस्य शोडबकलात: चतुण्णा' चतुःषष्टिकज्षा: स्थ॒ुरेव चतुराधिक- दृशाविद्ावत्तश्व चतु.ष्ठिः कलानां युक्त वं ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now