जयोदयनाम महाकाव्यम् | Jayodayanam Mahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jayodayanam Mahakavyam by भूरामल शास्त्री - Bhuramal Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about भूरामल शास्त्री - Bhuramal Shastri

Add Infomation AboutBhuramal Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ ७ |] छलेन लोम्नां कलयन शल।काः यूनोग्रुणानां गणनाय वाका$ । अपारयन्वेदनयान्वितत्वाचआबिक्तेपत। मसूर्पिन विधिमेंहत्वात्‌ ॥४६& किलारिनारीनिकरस्य नूनं वेघव्यदानादयशोडप्यनूनं । तदस्य यूनो आरुवि बालभाव॑ं प्रकाशयन्मृूध्नि बभूव तावत्‌ ॥४० पदाग्रमाप्वा नखलत्वथारी मवन्विधरः साधुदशाधिकारी । ततस्तदप्राक्सुकतेकजातिः सपझरागगप्रवरः सम भाति ॥५१॥ रमासमाजे मदनस्य चारो स्मयस्य चारो विनयस्य मारो । कुले सम्म॒ददीपक इत्यनू्मा कचच्छलात्कज्जलधूमभूमा ॥॥५२ आदशमहुष्ठनखं नपसय अपश्य गत्वा पदस॒त्तमस्य । सुख बभारानुसु्ख च भूमावशेपभूमानवमानभूमा ॥५३॥ स्व॒भात्सुरद्रोः सलिलानजनलस्य लताप्रतानस्य झुवो5पक्रष्य । सारं॑ किलारं कृत एप हस्तः रंख।त्रयेणेत्यथवा ग्रशस्तः ॥1५४।। यतश्च प्मोदयर्क सम्बिधानः सदासुलेखा | न्‍्वयसेन्यमानः । श्रीपज्च + शाखः सुमनः 5“ समूहेश्वरस्य कल्पद्गु रिहास्मद्हे ॥५४५॥ सचेन ॥ तेयः पुरुषोत्तमेउइतिसक्तो न भोगाधिपतिन चेति । श्रीवीरता * मप्यमजद्यथावद्विपत्र” माव जग॒तोउ्लुधानन ।॥।५६॥ ६&8 पह्मस्योद्य: पद्माया वोद्यस्तस्य निधानं यज्र । + करपचक्षे लेखा रेग्ला: कल्पद्॒पक्षे लेखा: झुरा:। + दस्त: कल्पवृक्षश्च । - सज्जनशिरोमणोे: देवेंद्रस्थ । ॥ स्र जयो यो वे किल नते पुरुषोत्तमेडसक्त: स्व च वेनतेयो गरुडो योदुसोा पुरुषोक्षर्म ऋष्णेडनुरक्त: । > श्रीवीरतां, श्रीनिलेतां च । &# विपद॒स्त्राणत्वं, पत्राभावबत्वं च ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now