परमात्मा प्रकाश | Pramatma Prakash

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pramatma Prakash  by पं. मनोहरलाल - Pt. Manoharlal

लेखक के बारे में अधिक जानकारी :

No Information available about पं. मनोहरलाल - Pt. Manoharlal

Add Infomation About. Pt. Manoharlal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
परमात्मम्रकाशः । ७ इदानीं तिष्ठन्ति थे भवन्तः संतः । किं ङवौणासिष्ठन्ति । परमसमाहिमहग्मियण कम्मिधणदहि हुणेत परमसमाध्यभिना करमेन्धनानि होमयन्तः । अतो विशेषः । तद्यथा- तान्‌ सिद्धसमूह्ानहं बन्दे वीतरागनि्विकल्पस्वसंवेदनज्ञानरक्षणपारमाथिकसिद्धमक्तया नमस्करोमि । ये किंविशिष्टाः । इदानीं पश्चमदाविदेहेषु भवन्तस्िठन्ति श्रीसीमन्धरस्वामि- परश्तयः । किं कुबेन्तस्तिष्ठन्ति । वीतरागपरमसामायिकभावनाविनाभूतनिर्दोषपरमास- सम्यक्‌भ्रद्धानज्ञानालुचरणरूपाभेदरलनत्रयासकनिर्विकस्पसमाधिवैश्धानरे कर्मेन्धनाहुतिभिः छत्व होमं कुन्त इति । अत्र छुद्धासद्रन्यस्योपदियभूतस्य प्राप्युपायभूतत्वान्निर्विकल्पसमा- धिरेबोपदेय इति भावाथेः ॥ ই || अथ स्वरूपं प्राप्यापि तेन सूंर्बधादनुज्ञानवछेन ये सिद्धा भूत्वा निवोणे वसन्ति तानहं बन्दे;-- ते पुणु वदडं सिद्धगण, जे णिष्वाणि वसंति । णाणि तिहुयणिगस्यावि, मवसायरि ण पडंति ॥ ४॥ तान्‌ पनः वन्दे सिद्धगणान्‌ , ये निवाणि वसन्ति । ज्ञानेन त्रिभुवनगुरुका अपि, मवसामरे न पतन्ति ॥ ४ ॥ ते पुणु वंदडं सिद्धमण तान्‌ पुनबैन्दे सिद्धगणान । किं विशिष्टान । जे णिव्वाणि वसंति ये निवोणे मोक्षदे वसन्ति तिष्ठन्ति । पुनरपि कथंभूता ये । ण्णिं तिहुयणि- करता हूं;--[ “अहं! | म [ तान्‌ | उन [ सिद्धगणान्‌ ] सिद्ध समूहोंकों [ बन्दे | नमस्कार करता हूं [ येपि | जो [ भवन्तः तिष्ठन्ति | वर्तेमान समयमें विराज रहे हैं । क्या करते हुए ! [ परमसमाधिमहाप्रिना ] परम समाधिरूप महा अमिकर [ कर्मेन्ध- नानि ] कर्मरूप ईधनको [ होमयन्तः ] भस्मकरते हुए | अब विशेष व्याख्यान है-- उन सिद्धोको मै वीतरागनिर्विकल्पखसंवेदन ज्ञानरूप परमार्थं सिद्धमक्तिकर नमस्कार करता हूं । केसे हैं वे ” अब वर्तमान समयमें पंच महाविदेह क्षेत्रोंमें श्रीमंघरखामी आदि विराजमान हं | क्या करते हुए ? वीतराग परमसामायिक चारित्रकी भावनाकर संयुक्त जो निर्दोष परमात्माका यथार्थ श्रद्धान ज्ञान आचरणरूप अभेद्‌ रह्नत्रय उसमई निर्विकल्पसमा- पिरूपी अम्मिमें कर्मरूप इंधनकों होम करते हुए तिष्ठ रहे हैं | इस कथनमें शुद्धात्मद्रव्यकी प्रात्तिका उपाय भूत निर्विकल्प समाधि उपादेय ( आदरने योग्य ) है यह भावार्थ हुआ ॥ ३ ॥ यह तीसरे दोहेका अथ कहा । आगे जो महामुनि होकर शुद्धात्मखरूपको पाके सम्यस्ज्ञानके बलसे कर्मोंका क्षयकर सिद्ध हुए निवोणमें वसरहे हैं उनको में बन्दता हं;--[ पुनः ] फिर [अहं”] में [ तान्‌ | उन [ सिद्धगणान्‌ | सिद्धोको [ बन्दे | व॑दता हूं | ये | जो | निवाणे ] मोक्षमें [ वसन्ति ] तिष्रहे दै । कैसे हैं वे [ ज्ञानेन |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now