न्याय रत्न माला | Nyay Ratn Mala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nyay Ratn Mala by पं. गंगाधर शास्त्री - Pt. Gangadhar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पं. गंगाधर शास्त्री - Pt. Gangadhar Shastri

Add Infomation About. Pt. Gangadhar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
পি १० प्रयक्तितिलकः | आचायकमध्यापनसाध्यमध्ययनमाज्रमाक्षिपेत न विचार ' विचारमन्तरेणाप्यात्मलाभाव।तेनावश्यमध्ययनजन्येनेवाधिका- रेण विचारमन्तरेणानुपपथ्मानेन तत्प्युक्तिरास्थेया तदृदेवाध्य- यनस्यापिं तेनेव प्रयुक्तिः संभवतीति न प्रयोजकान्तरं सुग्यम्‌ । येन हि फलेनार्थङ्नानाख्येनेतिकतेव्यताभूतो विचारः ¦ प्रयुज्यत - भ्युज्यतेतरामनेन करणभूतमध्ययनम्‌ । अथोच्येत अध्यापन- विशिरेष विचारस्थापि प्रयोजकः स हि विशिष्टप्रयोजनाध्यय- नगोचरमध्यापन विदधव तत्सिद्धयर्थन्तादशमध्ययन भयुद्ते ताहंश्व चाध्ययनस्य विचारमन्वरेणानुपपश्नमिति तेनेवासावा- क्षिप्यतेशति । क्‍ ¢ মদ तदयुक्तं विशिष्टस्य यद्यप्यध्ययनस्प सः । अनुष्ठाने प्रयुङ्के न ज्ञानस्यानङ्गमार्ेतः ॥ २१ ॥ ` यद्यप्युपनयनद्रारिणाध्ययनं युजानो ऽध्यापनविधिरुपनय- नपक्तमाधीतस्वाध्यायो 5ध्येतव्य इस्ेतद्राक्‍्यविहित यदयज्ञानार्थ- मध्ययने तस्थवारन्ठाने भयुख्क्ते तथा 5पि तत्स्वरूपमात्रमवोपका- रंकेवोलयदैन्ते न स्वथैहोनानश्ानेभ्‌ अदुपर्कारकतवाव । यदि तवधकगोनेभध्ययनाङ्ग भवेत्ततो ऽध्ययनपयोजकेन विधिना तड्ढा- रेण अयुज्यते ज्योतिषटमविधिनेवं दीक्षणीयाद्वारेण बाङ्क्यिमः । . न तेज्जवानमेध्यंयनाड्म अध्ययनमेव. तु तद न चाड़द्वारेण ` भधानं भोक्तुं शक्यम्‌। यश्च बानं न प्रयुङ्ते नासौ तरिसदधधथ ५0 विचारे प्रयोक्तुमईति । ननु यद्यपि न ज्ञानमर् विचारस्तवड्रमेव, ससं न खध्यरयुनाङ्गस्यापि तदूद्वारेणाध्यापनेन पयुक्तिसम्भवः । «यदि तेन विना न स्थात्मधानस्थात्मसम्भवः |. . प्रयोजकस्य चासिडिस्ततस्तेन अथुज्यते ॥ २२॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now