न्यायरत्न माला | Nyaay Ratn Maalaa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nyaay Ratn Maalaa by पं. गंगाधर शास्त्री - Pt. Gangadhar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पं. गंगाधर शास्त्री - Pt. Gangadhar Shastri

Add Infomation About. Pt. Gangadhar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
আদি ९० प्रयुक्तितिरुक: | आचारयकमध्यापनसाध्यमध्ययनमात्रमाक्षिपेत न विचार ' विचारमभन्तरेणाप्यात्मलाभाव। तेनावश्यमध्ययनजन्येनेवाधिका- रेण विचारमन्तरेणानुपपद्यमानेन तत्पयुक्तिरास्थेया तद्रदेवाध्य- বলহযাতি तेनेव प्रयुक्तिः संभवतीति न प्रयोजकान्तरं स्ृग्यम । বিন हि फलेनार्थज्ञानाख्येनेतिकतेव्यताभूतो विचार; प्रयुज्यते ` प्रयुल्येततरामनेन करणमभूतमध्ययनम्‌ । अथोष्येते अध्यापन- विधिरेष विचारस्यापि योजकः स॒ हि विदिष्टपमयोजनाध्यय- नगोचरमध्यापनं विदधव तत्सिद्धथथन्तादृशमध्ययन भयुदलक्ते तादृश चाध्ययनस्य विचारमन्तरेणानुपपन्नमिति तेनैवासावा- क्षिष्यतहति । तदयुक्तं विशिष्टस्य यचप्यष्ययनस्य सः । ` अनुष्ठाने प्रयुङ्के न ज्ञानस्यानङ्गमर्वतः ॥ २१ ॥ ' यद्यप्युपनयनद्वारेणाध्ययन भयु्ञानो ऽध्यापनविधिरूपनय- नपक्रमाधीतस्वाध्यायो ऽध्येतव्य इवेतद्राक्यविदितं यद्थब्नानार्थं मध्ययने तस्थवार्यष्ठाने भयुरक्ते तथा ऽपि तत्स्वरूपमानमेषोपंका- रकॉत्वोत्पंयुदसकते न त्वथज्ञोनांनुग्रानंग अँनुपर्कारकताव । यदि त्वथक्षीनपरध्ययनाङ्गं भवेत्ततो ऽध्ययनमयोनकेन विधिना तहा- रेण भयुज्यते ज्योतिष्टमषिधिनेवं दीक्षणीयाद्वारेण बाङ्कियमः । नं तं्गानमध्यंयनाङ्गम्‌ अध्ययनमेव. तु तदङ्ग न चाङ्दररिण . प्रधान प्रयोक्तुं शक्यम। यश्र ज्ञान न भुङ्ते নামী নব্য विचार, प्रयोक्तुमईति । ननु यद्यपि न ब्ञानमङ्ग धिचारस्त्वङ्गमेव, से नं त्वधूययुनाङ्स्यापि तदद्रारेणाध्यापनेन परयुक्तिसम्भवः यदि तेन विना न स्यासघानस्यात्मसम्मवः । . प्रयोजकस्य चासिद्धिस्ततस्तेन प्रथुञ्यते ॥ २२ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now