भष्यार्थरत्नमाला | Bhashyartharatnamala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhashyartharatnamala by हरि नारायण आपटे - Hari Narayan Apte

लेखक के बारे में अधिक जानकारी :

No Information available about हरि नारायण आपटे - Hari Narayan Apte

Add Infomation AboutHari Narayan Apte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ $ সথমদান্ঃ].. মাত্যাখ্ববলনাতা॥ १३ बह्मणि तच्छेषतवं कतुंतवात्स्यादितीह नाऽऽशङ्क्वम्‌ । बरह्मणि विधिश्ेषत्वं कतृस्वेनापि नेव संमवति ॥ १५७४॥ आविद्यकरसघते कतुं स्यान्न शुद्धरूपेऽपि। वणश्रमाद्कवठितस्तंघातः कतुंमवमुपयाति ॥ १५७५ ॥ मथ्याप्रत्ययद्पस्तज्ाहप्रव्ययो न गांणोऽसो । यक्ष्य दास्यामीति व्यवहारस्तश्चिदानको मवति ॥ १७६ ॥ समसमयिकत्वमनयो्यवहाराध्यासयोयंतों मवति । वि उपदारतस्रवातां मिथ्यात्मेतीह दश्यते शाघ्रे ।॥ १७७ ॥ ` पुत्रादृगाणात्मा तस्य च सवाथकारिताहेतोः 3 जात्स्वश्रसुषुपिजितयाद्ुगतो हि यख्य अनत्माऽसो ॥ १७८ ॥ तस्यच न कतुता स्थात्सोषुप्तस्माधिबाधभितववेन । 1৭ ও देहादी संघाते योउयमहंप्रत्ययः स गौण इति ॥ १७५ ॥ केचन वबदन्ति वृद्धास्तत्पक्षो5यं निरस्यते सपदि। यत्राथयाववेकः प्रत्यक्षणोपलमभ्पते तन्न ॥ १८० ॥ गुणयागजा प्रतीतिगाणीयमिति प्रसिद्धिमन्नमदति। माणवकः सह इाते प्रत्यय एतादृशो ह्यतो गोणः ॥ १८! ॥ य्ान्धकारसमय स्थाणीं पुरुषप्रतातिरुद्धवति । सा च कथ गाणां स्यात्तस्मान्मिथ्येति निशितं भवति ॥ १८२॥ मिथ्यात्मकतुकः स्यात्सछकलो किधिवचनयोधितो द्यः 1 योऽसावात्मा युद्धः कर्मणि कतां कदाऽपि न च मवति॥ १८३॥ तस्माद्रधेशेषतवं कतुव्वेनापि नाश्नुते बह्म । बह्यावगतां सत्यां मिथ्यागोणात्मनोरसच्वेन ॥ १८४ ॥ विधिवचनबोधितानि ह्योपासनोदीनि संभवन्ति कथम्‌ । आत्मावगत; पूवं [मधथ्याज्ञानाववबद्ध एवासां ॥ १८९ ॥ आरोप्य कतुतादन्कमणि सततं भ्रवतेते लोकः । . विधिशेषमावरहिते बह्मणि वेदान्तवाक्यतात्पपम ॥| १८६ ॥। सिद्ध तस्माचछुद्ध बह्म विचायेमिति निधितं मवति। ` इममथमसहमानाः सख्याः स्पृतियुक्तिसाधनाः प्राहुः ॥ १८७ ॥ ` जगदुत्पात्तास्थातेलयकारणमेतत्रधानमेवेति ॥ মা . कायमाखल हाचेतनमचेतन तस्य कारणं युक्तम ॥ १८८ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now