तैत्तिरीयरण्यकम् | Taitririiyaaranyakam 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Taitririiyaaranyakam 1 by हरि नारायण आपटे - Hari Narayan Apte

लेखक के बारे में अधिक जानकारी :

No Information available about हरि नारायण आपटे - Hari Narayan Apte

Add Infomation AboutHari Narayan Apte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१९६९ श्रीमत्सायणाचा यैविरचितभाष्यसमेतमू-- (प्रपा०७अनु ० १] ममाकतुरलेपस्य यथारब्धं प्रवतेताम्‌ । अथवा कृतकृत्योडपि छोकानुग्रहकाम्यया ॥ হাজীধটীর মাত অন্নওই का मम क्षति” इति। तस्वैतस्य कृतक्ृत्यस्य योगिनः सवदा मनस्यानन्द एवा55विमंवति। प्त चैवपाज्ा- यते--'रप्तो वै सः। रस* ह्वाय॑ लब्ध्वा55ननदी भवति” इति। स परमात्मा रसो वै परमानन्दस्वमाव एवं । तमत रत परमानन्दस्वमावं परमात्मानं लरूब्ध्वा साक्षात्कृत्याय॑ योगी स्वमनस्यानन्दरी भवति । विद्याजन्येन हरपेण युक्तो भवति । हपृशोकौ जहा- तील्यत्र विषयमोगजन्यो हर्षो निषिद्धः | नतु विद्याजन्यः। तं च विधाजन्यं हष भूतिः सामोदाहरणेन स्पष्टौ चकार-“दमा्हीकानकामान्नी कामरूप्यनुपंचरन्‌ । एतत्साम गायन्नास्ते । हादेवु हारतु हारवु। अहमत्तमहमन्नमह॑मन्नम्‌ । अहमन- दोऽदेहमन्नादोऽ दहमत्रादः । अहः छोकक्दह « छोकक्दह £ छोकक्ृत्‌” इत्यादि । ब्रक्षादीनां तियग्रुपगोमहिपादिपर्यन्तानां प्राणिनां मध्ये येन येन यदज्न भुज्यते तन्मूतेन तदनं बरह्मविदेव मुङ्क । पवदेहाना स्वकीयत्वात्‌ | तदुत्तमुपदे शसा हरुपा मू -- । “ब्रह्माचयाः स्थावरान्ता य प्राणिनो मम पृः म्मृता। “ कामक्रोधादयो दोषा जयेरन्मे कुतोऽन्यतः इति । एवं च सति काम्यमानं सवमन्नमम्याम्तीति कामान्नी | अनेरैव न्यायेन देषभनुष्या- दिरूपाणां सर्वेषां स्वकीयत्वात्कामरुपित्वम्‌ | तथा स्वलोकसंचारश्र । साम्नि त्वहोंश- ब्दस्य गानार्थेन वणविकारेण हाश्वृशब्दनिप्पत्ति:। एकदेहमात्रपरिच्छिन्नस्य बक्मा- ' त्मत्वावबोधमात्रेण सवोत्मकत्वटाभरूपमाश्रयमहोशब्दो बुत । आदराथलिरभ्याप्तः । सवोत्मत्वमेवोत्तरवाक्येरुदा हियते । यदन्न त्रीहियवगं/धृमादिविकाररुप यस्वन्नादो ब्राक्मणक्षत्रियादिरुपो भोक्ता यश्व छोकक्ृत्काव्यन|य्कादिकतों तत्सवेमप्यहमेव । स्वेस्थापि ज्ञानसन्मात्ररूपत्वान्नामरूपविकाराणां च वाचारम्मणमात्नलात्‌ । असििन्नर्थ संशयनिवृत्त्यथेखिरम्यास्तः । सो5य विद्यानन्य आनन्दस्तर प्रिदीपे5प्युदाहतः-- “कृतकृत्यतया तृप्त: प्राप्तप्राप्यतया पुन. । तप्यन्नेवं स्वमनसा मन्यतेऽपतो निरन्तरम्‌ ॥ धन्योऽहं धन्योऽहं निलयं स्वात्मानमज्ञपता वेन्नि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे ्पष्टम्‌ ॥ षन्योऽहं धन्योऽहं दःखं सासारिक न वीक्षेऽद्य । धन्योऽहं षन्योऽहं स्वस्याज्ञानं पडायितं कापि ॥ ৪৭৬ १ ख, 'हिष्यादि ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now