श्रीव्यासप्रणीतब्रह्मसूत्राणी | Shriivyaasapraniitabrahaasuutraani

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Shriivyaasapraniitabrahaasuutraani by श्री शंकराचार्य - Shri Shankaracharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री शंकराचार्य - Shri Shankaracharya

Add Infomation AboutShri Shankaracharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
स०७।अ० १।] भरादुःर्रह्मस्रभाष्ये (१२९) मि्रादिभ्िखि गणभ्ावोपगतैरिषटादरिकारिभि- यत्सखविहरणं देवानां तदेवेषां भक्षणमभिग्रतं न मोदकादिवचचर्वणं निगरणं वा। «नव देवा अ- श्रन्ति न पिवस्येतदेवामतं रृष्टरा तप्यन्ति ” इति देवानां चर्वणादिव्यापारं वारयति । तषां चेटा- दिकारिणां देवान्‌ भ्रतिगणभावोपगतानामप्यु- पभोग उपपद्यते राजोपजीविनामिव परिजनाः नां, अनामविचाचे्ादिकारिणां देवोपभोग्य- भाव उपपदयते। तथा हि श्रतिरनाव्मविदां বুনা- पक्ोग्यतां दशयति “अथ योऽन्धां देवतामुपा- स्तेऽन्योऽसादवन्योऽह्मस्मीति न सबद यथा- पशुरेवं स देवान्‌) इति 4 स चास्मिन्नपि खाक: द्रदिभिः कर्मभिः प्रीणयन्‌ पशुवदेवानामुप- करोत्यमष्मिन्नपि छाके तदपजीवी तदादिएं फ- लमपभ्मज्ञानः पशुवदेव देवानामपकरोतीति गम्यते। अनार्मविचयात्‌ तथां हि दशेयति इत्य- स्यापरा व्याख्या। अनाप्मविदी दयेत केवखक- ुक्यवारणाय अन्नत्वं गौणमिति भावः। केन বাগ तेषां देवभोग्य- तेत्यत आह ॥ अनात्मवित्वाचेति॥ यथा, पशुभाग्य एवमज्ञ লকল- द्धीमान्‌ देवानां भोग्य इत्यर्थ:। आत्मशब्दस्प मुख्यखबलन सूत्राश व्यास्याय प्ररुतपश्चाम्नयः सत्ररुतात्म व्वेनोषचरिता द्वांते व्याख्यान्तर- माह ॥ अनात्मेत्यादिना ॥ विद्यासतुत्यर्थमन्नत्व॑ न मुख्यमितयत्र श्रु-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now