ऋग्वेदसंहिता | Rugwedsanhita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Rugwedsanhita by अजमेर नगरे - ajmer nagare

लेखक के बारे में अधिक जानकारी :

No Information available about अजमेर नगरे - ajmer nagare

Add Infomation Aboutajmer nagare

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
झ० ४1 आ०६ | व० ७] ইহ? [ म० ७|आ० ४। सू० ८५। नोऽवतं पार्यं दिवि ॥ ५॥ ४ ॥ युवां हवन्त उभयास आजिषिन्दर च वस्वो ब- कष्ण च सातय । यत्र राजमिदंशथिनितधितं भ सुदासमावतं दत्सभिः सह ॥६॥ द! राजानः समिता अयज्यवः सुदासंमिन्द्ावरुणा न युयुधुः । सत्या नृणाम झप्तवामुपस्तुतिदे वा एंघामभवन्देवदतिपु ॥ ७ | दाशराज्ञे परियत्ताय व्रिश्वत॑ः सु- दास इन्द्रावरुणावशिक्षतम्‌ । श्वित्यञ्चों यत्र नर्मसा क्पादेनों प्रिया ओऔीबन्तो अस॑पन्त तृत्संवः ॥ ८ ॥ वृत्राण्यन्यः संम्रिथेष जिघ्नंते बतान्यन्यों अभि रक्षते सर्दा | हवांमहे वां षणा सुवृक्तिभिरस्मे इन्दावरुणा शर्म यच्छतम्‌ ॥ & ॥ अ- स्पे इन्द्रो वरुणो पित्रो अवमा युम्न॑ य॑च्छन्तु महि शर्म सप्र्थ:। अब ज्योति- रदिते ताथ देवस्य शोकं सवितुमनामहे ॥ १० ॥ ५ ॥ ॥ ८४ ॥ १-०५ वसिष्ठ ऋषिः ॥ इन्द्रावरुणौ देवते ॥ छन्दः-- १, २, ४, ५ निचत्‌ त्रिष्टुप्‌ | ३ লিগ || धवतः स्वरः ॥ ८४ ॥ शा वाँ राजानावध्वरे वयां दृव्येभिरिन्द्रावस्णा नमोभिः । प वा घृताची बादोद्राना परि त्मना विषुरूपा जिगाति ॥ १ ॥ युवो राष्ट वृ दिन्वति वार्या मेतरभिररज्जुभिः सिनीथः । परिंनो रद्ध वरणस्य ज्या उम इन्द्रः कृणवदु लोकम्‌ ।॥। २॥ कतं नों यज्ञ विदर्थेष चारूँ कृत ब्रह्माशि सूरिप प्रशस्ता । उपों ग्यिदेवज्ञतों न एतु प्र णः स्पाहोभिरूतिभिस्तिरंतम्‌ || हे ॥ अ- स्प्र इन्द्रावरुणा विश्वारं राये धं॑त्तं वस॑मन्‍्त परुच्षम | प्र य आदित्यों अद्भता पमिनात्यमिता शूरों दयते वर्सनि ॥ ४ ॥ इयमिन्द्रं वरुणमष्ठ में गीः प्राव॑त्तोके त- नये तूतुजाना । सुरत्नासो दववीति गमम यूयं पातस्वस्तिभिः सद नः ।\५।६॥ ॥ ८५ ॥ १-५ वसिष्ठ ऋष्टिः ॥ इन्द्रावरुणा देवते ॥ छन्दः--१) ४ সাত পিছু । २; ३, ५ निचत्‌ ष्टुप्‌ ॥ धवतः स्वरः॥ 1 ८५ ॥ पुनीषे वांमरक्तसं मनीषां सोममिन्द्राय वर्णाय जुष्दत्‌ । धृतप्र॑ती कामुषस न देवी ता नो यामन्ुरुप्यताप्रमीके | १ ॥ स्पधन्ते वा उं देवहये अन्न यषु ध्वजेषु दिद्यवः पतन्ति । युत्ता इन्द्रावरुणावमित्रान्हतं पराचः शत्रो विषूचः ॥ २ ॥ श्ाषरिचद्धि स्वयशः सद॑ः स देवीरिन्द्रं वरुणं देवता धुः । कृष्टीरन्यो धारयटि भरविक्ता वृत्राण्यन्यो श्र्तीनिं हन्ति | हे ॥ स सक्रतुऋतचिद॑स्त होता




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now