तत्त्वन्यायविभाकर | Tattvnyayvibhakar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tattvnyayvibhakar by चन्दुलाल जमनादास शाह - Chandulal Jamnadas Shah

लेखक के बारे में अधिक जानकारी :

No Information available about चन्दुलाल जमनादास शाह - Chandulal Jamnadas Shah

Add Infomation AboutChandulal Jamnadas Shah

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
টুনা सटीकतस्वन्यायविभाकर स्थ विषयाः पृ. पं, | विषयाः पृ. १३८ जीवनिरूपणोपसंद्दार:... -“ ३७ * ` १६५ लोकारोकाकाशमानम्‌ ~+ ४२ तृतीयः किरणः । ¡ १६६ धर्मादीनां याणां तरैचिष्योक्तिः ४२ । १६७ काललक्षणम्‌ „ „.. ४२ १३९ अजीवलक्षणम्‌..- .. ३७ र | १६८ वसैनालक्षणशब्दाथः ... -. ध२ नह নে ९ त ! १६९ द्वव्यकालूपदशनम . ४२ क्षणम्‌ ৮.১ ৮৮ ৮ 2७ १५ | १७० वस्ेनानुमेयतया करालम्यवर्था- १४२ कारणपब्रेविध्यम... , ३७ २० | ` व | पनम्‌... .« ৮০2 তত ४३ १४३ घर्मलक्षणपदकतत्यम्‌ ... - ই৫ + | १७१ मनुष्यकषेत्रात्परतो बत्तेनाया न १४७ घर्मे प्रमाणप्रदशनायाशझ्ा .-. ३८ १० | लिङ्यभिन्यभि १३५ अम्रोणोपद्शनस्‌... „+ „^ ३८ १२ | है 2৮ तदि क पाति कन 5 है १४६ गतिपरिणतानामित्यादिपूरणे | १७२ नवपुराणादिपरिणामेन काल - फलप्रदर्शनम्‌ ३८ १६। साधनम्‌ ... ... „~ ४६३ १४७ साभ्यकोटिस्थपदहृत्यम्‌ ... ३८ १९ | १७३ मानान्तरािधानम्‌ - ४३ १४८ मानाथैव्याबणनम्‌ ३८ २६ | १७४ इतरनिमित्तत्वं वत्तेनाया न १४९ देश पथ गत्यपेक्षाकारणमित्य- सम्भवतीत्यभिचानं ০ स्य समाधानम्‌... ... ३२ ६ १७५ कालस्य द्रव्यत्व द्रव्यलक्षणा १५० ध्म प्रमाणान्तरप्रदद्नम्‌ ই १० व्याप्तिवारणम्‌ ... - ৮২ ই १५१ धरमैस्य प्रवेशेय्तानिरूषणम्‌ ३० १५ | ५०६ स्कन्घदेशप्रदेशमेदा अस्य ने १५२ घर्मस्य प्रदेशकत्पना ओपचा- ` स्यभिघानम्‌ -. ४४ रिकी्यस्य खण्डनम्‌ ...: ..+ ३९ १८ | १७७ नैश्वयिकरव्यावद्दारिकमेदेन द १५३ भमेस्याकाट्राप्रतिष्ठत्वकथनभ्‌... २२९ २ विभ्यवणेनम्‌ । . ४४ १५४ अधर्मलक्षणं प्रमाणञ्च... ... ४० १७८ तत्र प्रमाणोपद्शनम्‌ ... --- ४४ १७७५ आकाशलक्षणम्‌ ... ... এ ४० १७ | १७९ नेश्वयिकव्यावहारिककालख रू- १७५६ ললানিভযাঘাহাক্কা লমাছা- पणनम्‌ * ४५५ नञ ० ... ४० १९. | १८० कलस्योपचरितद्रऽत्वसमथ १५७ अरोकेऽव्याप्तिवारणम्‌ --- ४२ नम्‌ ... ২ ४५५ १५८ आकारो प्रमाणपरदशंनम्‌ ... ४१ १८१ वत्तेनादिपर्यायाणां चतुरविधत्व- ५९. युगपत्पदरृत्यम्‌ ~ ७१९ १ प्रदशनम्‌ .. ४५ १६० आवरणाभावस्यावकाशदातृत्व- १८२ द्रब्याणां स्थितेश्थातुर्विध्यनिरू- खण्डनम्‌ ... ग ० १ १५ पणम्‌ १ , -.. ४६ १६१ आकाशस्थावगाहकान्तरपेक्षा- १८३ क्रिवापर्यायाभिधानम्‌ * ४६ त सि 1 ४१ १६ | १८७ क्रियात्रविध्यवणनम्‌ , ४७ १६२ मानान्तरप्रदशनम --. .“ ४१ । १८५ परिणामपर्यायनिरूपणम्‌ ... ४७ १६३ तस्वौपाधिकमेदकथनम्‌ ,.. ४२ ९ । १८६ परत्वापरत्वपर्यायनिरूपणम्‌ ... ४७ १६४ अलोकाकाशसाधनम्‌ ... ... ४२ २ । १८७ पुद्रलद्रभ्यनिरूपणम्‌ ... ... ४७ [ प्रधमभागे




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now