श्री सम्मतितत्वसोपानम | Shree Sammtittvsopanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Sammtittvsopanam by चन्दुलाल जमनादास शाह - Chandulal Jamnadas Shah

लेखक के बारे में अधिक जानकारी :

No Information available about चन्दुलाल जमनादास शाह - Chandulal Jamnadas Shah

Add Infomation AboutChandulal Jamnadas Shah

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषयाः ६२ शातस्याक्ञातस्य वा प्रमाणपश्च- कामावस्य नाभावप्रमाणोत्थाप- कतेति साधनम्‌ १६ ६३ प्रमाणषञ्चकर दिव स्यास्मनोऽपि न तथात्वमित्यभिघानम्‌ १६ ६७ प्रमेयाभाषस्य सहकारिणो नाग मान्तरेऽभाव इत्यस्य निरसनम्‌ १६ ६५ वेदस्थानादिसस्वमपि नाभावभर- माणोत्थापकर्मिति वर्णनम्‌ ६६ अपौखषेयत्वं न पयुकखरूपमिनि प्रतिपादनम्‌ ६७ अनादिसस्वस्याप्यसिद्धताप्रद- १६ १६ १६ ६८ कालत्वदेतोर्वेद्करणालम थेपुरुष युक्तकालसाधकरय विकल्पत्रिधा- नेन निरासः १७ ६९ शब्दतो5पौरुषेयत्वसाधनध्युदासः १७ ७० इतरप्रमाणानामपरि লিহাল: १७ ७१ परार्थे वाक्योश्वारणमपीरुषेयता- साधकमिति पृवेपक्चोपपाद्रनम्‌ ६७ ७२ अनित्यशब्दादप्यर्थेबोधसम्मवे- नोक्तपूर्वपक्षो न युक्त इस्येबं तन्मतनिराकरणम्‌ ७३ सामान्यविशिष्टविशेषात्मकशब्द - स्य वाचकत्वसमथनम्‌ ७७ श्वे सामन्ये नास्तीति पूर्वपक्ष- विरचनम्‌ ७५ गोत्वादीनामिव वर्णत्वादिसामा- भ्यानां सम्मव इति निरक्तपूवै- पक्षनिराकरणम्‌ ७६ वर्णो वणे इत्ययुगतमतेः भरोश्र- आयत्यनिमिष्ठस्व्ं अनम्‌ ७७ गाय्रेकत्वप्रत्यभिज्षा गन्ता गदि- रन्तराले द्शनादिति मादिना- नात्वलाधनम्‌ १७ १८ १८ १८ १८ विववातुकलः ११ १४ २.७ १५ २१ श्र पू, प॑, । विषयाः पु. ७८ अन्तरालेऽदक्षेन वणेसस्कारल- क्षणामिव्यक्त्व भावनिवन्थनमि- त्यस्य खण्डनम्‌ १८ ७९ शओरोष्रसंस्कारलक्षणामिव्यक्तय- भावपक्षम अनम्‌ १९ ८० व्यञ्जकनानात्वकस्यनाया निरा करणम्‌ १९. ८१ उभयसंस्कारस्वरूपामिष्यत्त्यभा- वपक्चनिराकरणे पराथवाकयो- खारणोपपत्ति प्रदर्शन थ १९२ ८२ कस्य नित्यत्वमितिविकस्प्विधानम्‌ १९. ८३ वर्णाभिव्यक्तेनित्यतानिरासः, ४९ ८७ वर्णाभिव्यक्तिक्मनित्यतानिराक- र्णम्‌ २० ८५ बणेक्रमनित्यनाब्युदासः २० ८६ बणेनित्यतादृषणम्‌ २० ८७ वैदिकवचनस्य पौरुषेयस्वे प्रयोग- प्रदर्शनम २० ८८ स्वोक्तप्रयोगे आध्रवासिंद्धधादि दोषाभावो पपादनम्‌ २० ८५९ नित्ये नररखितरचना5विशिष्टत्व- दका न सम्भवतीत्यभिधानम्‌ २० ९० विरोधाद्यमावग्रद्दौनम २० ९.१ प्रकरणसमत्वशंकनम्‌ २१ ९२ अध्ययनशब्द्धाच्यताया हेतुत्व निराकरणम्‌ २६ ९१ कभ्रस्मरणविष्िष्टस्यापि तस्य देतुतानिरासः २१ ९४ कर््रस्मरणं नामावादि्रमाणरूप- मिति बणनम्‌ २१ ९५ कदैस्मरणयोग्यताङूपविदाषण- भ्युदासः १ ९६ उपसंहारः: २१ सर्वक्षसाधनम्‌ ९७ जिनस्य सर्वेक्षतासाघनारम्भः ৭ १० হে १२




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now