मूलाचार भाग - 1 | Mulachar Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Mulachar Bhag - 1 by गजाधर लाल - Gjadhar Lal

लेखक के बारे में अधिक जानकारी :

No Information available about गजाधर लाल - Gjadhar Lal

Add Infomation AboutGjadhar Lal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मूलमुणाधिकारः । ६ कार्येदधियगुणमागंणाकुखायर्योनिषु सवेजीवानाम्‌ 1 ज्ञात्वा च स्थानादिषु हिसादिविवजंनम्हिंसा ॥५॥ काय-कायाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः तास्स्थ्यात्‌ साहचया पृथिवीकायिकादयः काया इृल्युच्यन्ते, आधारनि देशो वा, एवमन्यत्रापि योयम्‌ । ईदिय -दइन्द्रियाणि पच स्पशनरसनप्राणचत्तु:श्रोत्राणि | एक स्पशनमिन्दियं वेषां ते एकेन्द्रिया: । दे स्पशनरसने इन्द्रिये येषांते द्वीन्द्रियों३ ' त्रीणि स्पशनरसनध्रागानी र््ियाणि येषां ते ब्रीन्द्रिया: । थे त्वारि स्पशनरसनधाणशचत्तृषीन्द्रियणि येषां ते क्तरि द्धियाः । पंच स्प्दनरसनघ्राणचन्ञुःश्रोत्राणौ न्द्रियाणि येषीँ ते पंचेन्द्रिया: | गुश--गुणस्थानानि मिथ्याहृह्ठटि', सांसा- दनसम्यग्टष्टिः, सम्यमिथ्यादृष्टिः, असयतमम्यग्टष्टिः, स- यतासंयतः, प्रपत्तसयतः, अथमन्तसंयतः, अपुवेकरणः उपक्षेपकः प्षपकः, अनिद्ररितकरणः उषशमकः क्षपकः, सू- चमसाम्परायः उपशपकः क्षकः, उपशान्त षायः, क्षीण- कषायः, सयोगकेवली, श्रयोगकेवली चेति चतुर्दशगुण- स्थानानि । एतेषां सरूपं पर्याप्त्यधिकारे व्यास्यास्यापः, इति नेह प्रपंचः कृतः ¦ पगण-मागेणा यासु यकाभिर्ा जीवा मृम्यन्ते ताश्वतुरेश मार्गणः. गतीन्दरियकाययोगवेद कपायज्ञानसंयमदशेनलेश्या' कमक,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now