द हमसासंदेसा | The Hamsasandesa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Hamsasandesa by साम्बशिवा शास्त्री - Sambasiva Sastri

लेखक के बारे में अधिक जानकारी :

No Information available about साम्बशिवा शास्त्री - Sambasiva Sastri

Add Infomation AboutSambasiva Sastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
९ सूक्तिज्योत्खासुतिविततिमिः स्वधुनीस्पर्षिनीमि: श्राव्यं काव्यं मुवि रचयतां मात्रका यस्मबन्धाः ॥ प° १८. छो० ३८) इति शैकेन कथञ्चिदपि हटानिमित्तसुपक्षिप्य श्रीकाङ्दासमुपश्छो कयन्‌ कवि- रयं स्वयं हंसापदेशेन काल्दिासकीर्तिकामी स्वधनीस्प्धिनीभ्यस्तदीयसुक्ति- ज्योत्लञासरुतिविततिम्यः स्पधेत इव । अत्राह व्याख्याता -- “'किश्वित्रिमित्तमाश्रित्य कालिदास महाकविस । उपशोकयितुं प्राह कविः छोक॑ सुबोधकम्‌ |” इति । चिरतरानुभूतनायिकाविरहकातरस्य कामुकसानाचारबखाद्‌ दूरनीतस चित्तहंसं प्रसा दतेन तेन नायिकायाः स्वस्विधप्रापणे, “आश्िष्य त्वामथ विवृणुयां खहमानन्दसानद्रे कम्पैः स्वेदैरपि च पुरकेर्नेत्रयोर्मालनेन । यत्संशपर सति तु गुरुणा शङ्करेणाप्यभिन्ं रेकषिष्यन्ते ननु सुमनसो मां च साक्षान्महेशम्‌ ॥' (प० ३६, छो० ३९) इति सहुल्पकल्पितं सान्द्रानन्दानुभवमनुगतेः कम्पस्वेदपुलकनेत्रमीलनादिभि- व्य॑मिचारिभिव्यड्रयमयादया विवरीतुमुद्ुज्ञानः कविरयं मन्ये सन्देशकाव्य- साख चमत्कारजीविततवं वाञ्छति । अन्यच वेदान्तपक्रियानिरूपणममि- सन्द्धताप्यनेन सन्देशेन - ८'दृरस्थः सन्‌ प्रणमति मम प्राणनाथोऽनुरक्तः पादाम्भोजं स खह युवयोः सख्युरस्येव मूर । इत्थं फित्रोप्तव सदययोः सम्यगवेदयारये | कुयीः किञ्चित्‌ त्वमपि नमनं तन्वि ! ताभ्यां शिवाभ्याम्‌ |” (० ३६. छो० ४०) इत्युक्तदिशा भतृविरहितायाः पतित्रतायाः पितृग्ृहे निवासस्ताइशे श्वशुरजने भर्तुविंनयबहुमानने च प्रकृताविरुद्धान्येव यत्तत्‌ साम्प्रतमवोषदिश्यन्ते ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now