सरस्वतीकणठाभरण | SaraswatiKanthaBharan

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
SaraswatiKanthaBharan by साम्बशिवा शास्त्री - Sambasiva Sastri

लेखक के बारे में अधिक जानकारी :

No Information available about साम्बशिवा शास्त्री - Sambasiva Sastri

Add Infomation AboutSambasiva Sastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पा० १. इद यहारिण्याख्यया वृत्या समेतम्‌ । ११ मधः । वदनुः वक्ता । पतनुः पक्षी । दनुः दानवमाता । युवनु- भवितन्यता ॥ क कुंशरानुक्‌ ॥ <० ॥ कंशेरानुक्ग्रयों भवति । कृशाजुवेद्दिः + जीवे रदानुक्‌ ॥ ৫৫ ॥ जीवे रदानुक्‌ भवति । जीरदातुः पर्जन्यः । ककारे गुणप्रति - पेधाथरछान्द्स वलोप॑ ज्ञापयति ॥! वचेरकनुः ॥ ८२ ॥ वचेरक्लुभेवति । वचक्नुः वाक्‌ ॥ स्तनिहषिएषिगदिमदिषघुषिगडिमण्डिजनिनन्दिभ्यो णरित्नुच ॥ <३ ॥ स्तन्यादिभ्यो गण्यन्तेभ्य इलुचप्रत्ययो भवति । स्तनयिलुर्भघः । हषयित्नुः घुजनः । पोषविंलुभत्त । गदयिलुषैखाहकः । मदयिद्युः शीधुः । पोषयिलुः कोकिलः । गडयित्नुजेलदः । मण्डयिलु: कामुकः । जनयिलुः দিবা | नन्दयिलुः पुत्रः ॥ अत्तिकशिम्यां चिपुक ॥ ८४ ॥ आभ्यां चिपुक््रत्ययो मवति । रिपुः शरुः । किपुर्मोजनाच्छदो ॥ अभिकभिन्यां শত; ८५ ॥ आभ्यां बुभंवति । अन्नु पानीयम्‌ । कम्बुः शुद्धः ॥ अश्नेरमः ॥ ८६ ॥ अश्नेरमुत्रत्ययों मवति । अश्रमुर्देवहस्तिनी ।॥ जनिभनियजिशुन्धिदृसिभ्यो युस ॥ এও ॥ जन्यादिभ्यों युसअत्ययों मवति | जन्युः ग्राणी । मन्युः कोपः । यज्युयेज्वा । शुन्ध्यः पवित्र[ | दस्युश्चीर:। सकारो युवोरनाकावस! इति अनादेशानिवृत्वथ: ॥ 6 १, {द ख पाडः. + ~~ ~ পন পি শসা” পাপা




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now