सनातन जैन धर्म ग्रंथमालाया | Sanatan Jain Dharm Granthmalaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanatan Jain Dharm Granthmalaya by श्री कुन्दकुन्दाचार्य - Shri Kundakundachary

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कुन्दकुन्दाचार्य - Shri Kundakundachary

Add Infomation AboutShri Kundakundachary

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भगवत्कुदकुंदाचार्य: । ७ पग्मनंदिगुरुर्जातो बलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती । गुर्बाबली -- कुटकुदगुणी येनाजेयतिगिरिमस्तके सोऽवतताद्वादिता ब्राह्मी पापाणघटिता कठ । शुमर्चद्रकृतपांडवपुराण: प्रमाणेनामुना विनिश्वीयते भगवस्कुंदकुंदस्य पुरस्तादपि जैनधर्मो दिगम्बस्थेतांबरोतिभागद्रये विभक्त भासीत्‌ | कुंदकुदाविरचितषदपाहुडग्रथे5पि ग्रेतांवरसंप्रदायास्तिख्माभासते | यथा--- णेवि বিজ वच्छधरों जिणसासणे जइ विहिशेतिच्छयरो । णग्गो विमोक्खमग्गो सेसा उम्मग्गया सब्बे | १ ॥ जद दंसणेण सुद्धा उत्तामग्गेण सावबि संजुत्ता । घोर चरिय चरित्तं इच्छीसु ण पव्विया भणिया ॥ २॥ सूश्रपाहुडप्रंथ: निर्णेयमिदमत्र दिगंबरसंप्रदाये कदा श्वताबरसंप्रदायसमुपपत्तिरभिमता । देवसेनस्‌रिभिः खीय- दशनसारग्रंथे हु गायेय प्रकटिता-- एकसये छन्तीस विक्रमरायस्स मरणप्रत्तस्स । सोरे बलरदीयि उष्पण्णो सेवड संघो ॥ १ ॥ दक्षनसोरे यस्य विक्रमस्य व्यलोखि संवत्सरो भवेदनुमानतः स शकविक्रमः शालिवाहनों वा। जैन- प्रंथेषु समस्तीय शालिवाहनशकसंबत्सरयोविक्रमसंवत्सरलेखनपरिपाटी | तते। १३६ तमसंवत्सरो यदि शकीय- स्‍्तदा तस्मिनू शकसंवत्सरे, १३५ शतोत्तरपंचत्रिशद्वर्पसम्मलनत: २७१ तम वैक्रमसवत्सरे निष्पने नियतं श्र्ताबरसमुत्तिस्तस्सान्नष्ये समजनीति निव्ंवादनिश्वयः। एवं समननर च श्वतांबरसमुखत्तेः प्रतिपादित- श्रुतावतारप्राम्यार्षिद्छयवदाततया भगवच्छुटकुदसमयप्तूर्ताय्ातन्देश्वरमभागे । २१३ तमवैक्रमसंब- स्सराघूव तु साधयितुमेव नाहीति भगवत्कुंदक॒दोत्पात्तिसमय: | श्रीमद्भगवर्कदकुंदसमयविपये विद्वदरश्रमत्पा डेत॒के-बी-पाठकमहोदयानां मतमिदं-- कोण्डकोन्दान्वयोदारों गणा$भूदूमुबनस्तुतः तंदेतद्विषयाविरुयातं (१ ) शाल्मलीग्राममावसन्‌ ॥१॥ आसीदतोरणाचार्यस्तप 'फलपरिपग्रह: । तत्रोपशमसमूतभावनापास्तकल्मपः ॥ २ ॥ पंडितः पुष्पन्ति बभूव भुवि विश्रुतः | अंतेवासी मुनेस्तस्य सकलश्वन्द्मा इव ॥ ३ ॥ प्रतिदिवसभवद्‌बृद्धनरस्तदोषो ग्यपेतहृदयमलः । परिभूतचदविम्बस्तच्छिष्योऽभूलभाचद्रः ॥४॥ अमूनि पयानि राष्टकूटवंशतृतीयगो विद महारा जसमकारीने ७२४ तमशकसंवस्सरस्य तात्र बिलिखितानि प्राप्तानि । तस्वैत्र गोविंदमहाराजस्य समकालीन ७१९, तमशकसंवत्सरस्यापरोडपि कश्चित्ता- प्रपट्ट: संप्राप्ृस्तत्र च निमश्नलिखितानि पद्यानि-- आसीदतोरणाचार्य: कोण्डकुदान्वयोद्भव: । स चैतद्विषये श्रीमान्‌ शास्मलीप्राममाधितः ॥ १॥ 9 नापि स्िभ्यति बदस्धघरों जिनशाधने यद्पि मवति तोथेकरः। जग्नो विसोक्षम!गों शेषा उन्मार्गां: सर्वे ॥ १ ॥ अदि दरनिन इद्धा उत्तममार्भेण जापि खयुक्ता। शरं यरति चरित्र ज्ञीषुन...-..मणिता॥२॥ एकशते पटात्रेशाति बिकमस्य परण प्राप्तस्थ । सोराप्ट्रे वह्॒मौके - उत्पन्न: भ्तांवरसंचः ॥१॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now