दशभक्त्यादि संग्रह | Dashabhaktyaadi Sangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dashabhaktyaadi Sangrah by सिद्धसेन जैन गोयलीय - Siddhsen Jain Goyliya

लेखक के बारे में अधिक जानकारी :

No Information available about सिद्धसेन जैन गोयलीय - Siddhsen Jain Goyliya

Add Infomation AboutSiddhsen Jain Goyliya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
रमूतात्मा निरेपो निर्मलोऽचलः : सोममूर्तिः सुमौम्यातमा घर्यमूतिमहा- प्रभ; ॥ ७ ॥ मनन विन्मन्त्रकृन्मन्त्री न््रर्विरनन्तगः । सन्नप्य्ेप्ता. न्‍्त; कृतान्तान्तः कृतान्तक्ृत्‌ ॥ ८ ।! क्ृती कृतार्थः सत्कृत्यः कृतकृ- त्यक्रितकृतुः । नित्यो मृत्यूजयों5सृत्यूरमृतात्माउम्रतोद्धव: ॥ ९ ॥ ब्रह्म निष्टः परंत्ह्म ब्रह्मात्मा ब्रक्षसम्भवः । महात्रह्मपत्विह्नट्‌ महात्रह्मपदेश्वरः ॥ १० ॥|सुप्रसन्‍्नः प्रसन्नात्मा ज्ञानधमंदमप्रश्ुः । प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोच्तमः || ११ ॥ ॥ इति स्थविष्ठादिशतम्‌ ॥ ३ ॥ महाशोकध्वजो5शोंकः कः स्रष्टा पत्मविष्टरः । पद्मेशः पत्मसंभृतिः पद्मनाभिरनुत्तरः ॥ १ ॥ पत्नयोनिजेगद्योनिरित्यः रतुत्यः स्तुतीखवरः । स्तव॒नाहाँ हपीकेशों जितजेयः कृतक्रियः ॥ २ ॥ गणाधिपो गणज्येष्टो गण्यः पूरण्यां गणाग्रणीः । गुणाकरो गुणांभोधिगुणज्ञो गुणनायकः ॥ २ ॥ गुणाकरी गुणच्छदी निगणः पृष्यगीगुणः । शरण्यः पुण्यवाकपूतो वरेण्यः पुष्यनायकः ॥ ও ॥ अगण्यः पुण्यधीगेण्य पुष्य सुण्यरासनः । धर्मारामो गुणग्रामः पृष्यापुण्यनिधरोकः ॥ ५ ॥ पापापेतो विपापात्मा विपाप्मा वीतकल्मषः । निदद्रौ निर्मदः रातो निर्मोहो निरपद्रबः ॥ ६ ॥ निर्नि- मेषो निराहारो निष्क्रियो निर्पप्लवः । निष्कलंको निरस्तना निष्टृतांगो निराश्रयः ॥ ७ ॥ विशालो विपुलज्योतिरतुरोऽचित्यवेमवः । सुसंृतः सुगुप्रात्मा युभृत्सुनयतच्वित्‌ ॥ ८ ॥ एकविचों महाविद्यो निः परिवृढः पतिः । धीरो विद्यानिधिः साक्षी विनेता विहतांतकः ॥ ९ ॥ पिता पिता- महः पाता पवित्रः पावनो गति; । त्राता मिषग्बरो वर्यो वरदः परमः पुमान्‌ ॥ १० ॥ कविः पुराणपुरुषो वर्षीयाम्बृपमः पुरुः । परतिषटाप्रसवो हेतुथैवनेक पितामहः ॥ ११॥ ॥ इति मदहदाशोकष्वजादिशतम्‌ ॥ ४ ॥ श्रीषृक्षलक्षणः शचत्णां रक्ष्यः शुमलक्षणः। निरक्षः पन्रीकाक्षः [४ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now