अभिधान राजेन्द्र | Abhidhan Rajendra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Abhidhan Rajendra  by विजयराजेन्द्र सूरीश्वरजी - Vijayrajendra surishwarji

लेखक के बारे में अधिक जानकारी :

No Information available about विजयराजेन्द्र सूरीश्वरजी - Vijayrajendra surishwarji

Add Infomation AboutVijayrajendra surishwarji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(३) पइद्ठाएपट्टणए ५ ~----------------- अष्टं यौष्माक भाक निप्वयामि, श्रयतामवादिते:--यस्य ता- अष्टस्तमतः कमककलटाः रू तेनैष निततोऽस्तु, चदय कलले इृष्णसत्छा निरगात्‌ सल केष्रकेदाराऽऽदीन्‌ गुरदार्‌, यस्य तु घुशं स कोछ्ाध्यारगतथास्यानि सवोध्यपि स्वीकुदसाम | यस्य खास्थीनि निरः सोाऽ्बगेमहि्दाकृवमदासीद्‌ साऽऽदि- कमु पादसाप्रिति युष्पञ्जनकस्याञऽदायः । इति कीरकपठोक्त अुल्‍्चा सभ्रफायाश्छिआ्विवादास्तद्यन प्रतिश्रत्य तमनुझाप्य प्रस्याययुः स्वनगभरीम्‌ । प्रथिता सा सड़िबादनिणयकथा पु- थ्यम्‌ । राङ्गा<प्याकाये पयेचुयुकतः । क्रि तु भो भवतां बाद- निणये আল: ?, वैरुक्तश्चाऽ ऽम्‌ स्वामिन्‌ ! केन निर्णीत इनि भृपेणेदिते सातवाहनस्वरूपं सवमपि यथातभ्यमखकथयन्‌ । तदाकण्ये तस्य शिशोरपि बुझियेमवं त्रिमान्य प्रागुक्तं दैवक्षेन तस्य प्रतिष्ठाने राज्य भविष्यनीत्यनुस्श्रुत्य ते स्वप्रतिपन्थिनमा- জল क्रुभितमनतस्तन्मारणोपयिषमचिन्तयद्िखिर नरेश्वरः। अभिसर।55द्प्रियोगमारित चा(स्मलवस्यं क्ाच्रघृलिकति- 'भषेतामिति विखाये सन्नचतुरङ्गनमू्मृषहोऽषन्तीपतिः স- स्थाय प्रतिष्ठानपतने ययेपमब्रेष्पत, तद॒वलोंकय से शान स्याक्ास्ताशधिम्तवन्ति स्म>कस्योपर्ययमेताधानादोपः रूको- पसय मालबेदशस्य, न ताथबृच राजा, रजन्यों জা আহ, न च ताहगगौदि बेति चिम्तयत्सु तषु माप्तवेशप्रद्दितो दू- सः समेस्य सातषाइनमवोखत्‌-नोः कुमारक | लुभ्य नुपः कुद) प्रातस्त्वां मारयिष्यत्यतो युूऽश्युपायचिन्तन।वदहितेन न नता नाध्यमिनि । सच श्त्वाऽ्यि दृत्तं निमय निर क्रौमन्ञे- घाऽऽस्त,्त्राम्तरे विदिनपरमार्थौ तो तन्मालुज्ञवितरेनर भ्रति विगतदुर्विकछपी पुनः प्रतिष्ठानमाग तो परचक इृष्टू। जगिनीं प्रो- तु--दे खसः | यन दिवीकमा तवायं तनये द्तस्तमव्र स्मर। यथा सपवास्य स्ताहा्य विधसि। सोऽपि नच्यखा সা- चीनं नागपतवचः स्मृत्वा शिरसि निषशितयरा गोद्‌ावयी मागहद गत्या स्‍्तात्या बा तमेध नागनायकृमाराघयत | तहू- क्षण क्कागराजः प्रत्यक्षीजुपष चाचमुबात्र ब्राह्मणीम्र-को हेतुर- ह मनुस्सुनस्त्षया १ सयाच प्रणम्य यथास्थिनमसिहिने बमात दाष्रराजः-मयि प्रतिपातरि कस्तद तनयमनिभषितुं হাম: ?, इस्युदीये तदुघटमादाय हृदान्तर्निमउ्य पौयूषकुएरात खुधया घटम)पुयाऽऽनीय तस्थे दस्तवान्‌, गदितवांश्चाननऽमुनेन सा सयाहनहुसम्इन्मयाश्वरथगजपदातिजातमनिषिश्चेश, यथा तत्‌ सजीव जृत्या परबन्न भनक्ति, त्वलुपुत्र व प्रतिष्ठानपत्त नरा- ज्येडयमेत पीसूषघदोउनिषेदयसि, प्रस्ताव पुमः स्मरणीयों- उद्दमित्युफ्तवा स्वाउस्पदमगमद भुजड़पुक़यः। लाइपि सुधा- घटमादाय लदूमेपेत्य तेन सनन्‍्मय सन्‍्यमर्वेन्थमभ्युक्षयामास । प्रातार्विग्धानुनाबतः, सचतनीभूय तत्मेन्य संमुख गर्वा युयुधे । परानोकिन्था सरू तया सातवाहनपुतनया भग्नमब्न्तीडि- ठुर्बल, विक्रमतृपलिरपि पल्लास्य ययाबयर्न्ती, तदनु सास. श्राहनोऽपि क्रमेण दर्कियापथधमनुणं विधाय ताएीतीरपर्यसल्स सख्ोचरापथ स्राथयित्वा स्वकीयसंबन्खरं प्रावीवृतत, सैनश्य समजनि, अचीकरणजय जमितजननयनहीत्यानि जिनब्रैत्यानि, पञ्चाश्वा मपि भव्य खखनामाह्कितान्यन्तनेगर कारयांब- चुवुःजजनमवनानि । इति प्रतिष्ठानपत्तमकट्पः । ती ०३२ कल्प । परहा पर-प्रतिष्ठानपुर-१० । महारष्टदेशथथाननगरे, ती° देश कस्प। ~ अनिधानर।जन्छः । परक्षग पड्डावम-परतिघ्रापक्र-पुं० श्यवश्यापके, यै ०। राज।ऽ5दिस्लमक्ष स्वपदानिवेशनेन प्रातिप्टाकारके, ज्ञा० १ श्रु० १८ झ०0 । पड्ावण-प्रतिष्ठापम-न ० । ध्यकस्था पने, पह्लञा० ७ घिथष0० । संस्थापमे, पदञ्चा० ८ घिब्र० । पड़द्विई-पतिस्थिति-अध्य०। स्थाति स्थिति प्रति ध्रतिस्थिति:। थी - प्लायां योग्यताबीप्घापदाधानतिधूचिलादश्येध्ठययी ज़ावः। पकै- कस्मन्‌ स्थितिथन्ध,'प३पछिहमसंखल्ोगसमा। कम ०५क्म० पइट्डिय-प्रतिष्ठित-त्रि० । ध्यर्बास्थते, आखा० ५ झ्ु० १ चू* १ झण प छ०। स्था० | झा० म०। उयो०। अतिबद्धे, आला० 2 भण० है चु० १ आ० ७ उ०। पहणियय प्रतिनियत -त्रि० । अवदय आविति, प्रतिनियतवि- वससमाजिनि, “ इद्‌ाइमहा पाये, पइनियया জলআা होति । ” ऋ म० अ. । पहइछा-प्रकीणु-त्रि० | विक्षिप्ते, ु० १ रू० १ प्रक०। प्रतीशु-ज्रि० | प्रकर्षण तीणें, आया० १ ० & झअण हे स*ब। जैपुल्ये, देन ना० ६ बभे ७ माथा। पश्मातर-प्रतिक्षान्तर-न०। प्रति्षाताथेप्रतिषेधे परण कते ततर व धर्मिणि धर्मोत्तरं साध्रनीयमनिदध्नो निग्रहस्थानमेवे,स्या^) पष्यकदा-पक)धिकथ!-खी ० । उत्लमे, ^ रत्सगो परक भषति, धवद्ादो निच्छयकहा जष्पति । ” नि० चू० ४ छ०। परष्पग-परकीधक-वि ० | अनावलिकाबद्धे, छिविधा नरकाः- आयलिकापविए्टाः, प्रकोणकाश्य | प्या० ६ ठा01 ताीथकृत्खा- मान्यसाघुछते ग्रन्थे, त०। ( प्रकीणकरलण्या * तहुब्नवेयाल्षिय * द्ाष्दे उस्मिन्नेब सागे २१६५० 1 गना ) तथा ख प्रकोणकानि- एवमाईया चउरासीरं परननगमटस्साईं भगवश्रो भर- ह्रो छमहसामिस्स आह तिस्ययरस्म । तहा सखिज।$ पदश्रगसदस्साई मभ्फिपगनिणवराणं । चोदसपरनगसह- स्सागि समणस्स जगवञ्रा दखूमाणसापिस्त | श्रहवा- जस्स जिया पीसा उप्पत्तिपराए्‌ बेणस्‍्याए कम्मियाए पारिणापियाप्‌ चउज्वि्ार बुष्टाद्‌ छववेया,तरम तत्तिया परप्पगसहस्साई, पत्तेयबुष्ध्य रि त्तया चेव । (पवमाश्याइ इत्यादि) कियन्ति नाम मामग्राहमाख्यातु शक्यन्त प्रकोण कानि,तत एथमादीनि चतुरशीतिपकी ण॑कसहसखा।री न- गवतो5दईतः री ऋण मस्खामिनः तीथक्वतस्त था सघ क्येया नि प्रकी ए - कमहस्त्राणेि मध्यमानापजिता5इदीनां जिनघरेन्‍्द्राणाम | एसतानि च यस्य यावस्ति ज़वात्ति सत्य तावरित प्रथमानुयोगलों वेदित- ब्यामि । तथा अतुर्देशप्रकीणकर्लहस्त्नाण भगवतो5हेतो घ- कमानस्वानमिनः | इयमध्र भावमा-ट्‌ भगवतः ऋषमनस्था- मिनः चनुरशीनिसखदस्सस्याः धरमणा भासीरव्‌ । ततः प्रकी. गिकरूपाणि ख(ध्ययनानि कलि कोल्काद्धिकमदायन्नानि सद. स्सख्यया यतुरर्ातिसष्स्रसलस्यान्यनवन्‌ । कथमिति चत्‌ ?। उच्यत-इढ़ यद्भगववहे फुपदिए् লস আলাল: আমতা विरचयान्ति, तत्सर्व प्रकोणकमुच्यते ! अथवा-श्चनमलुखरन्त। अयदूरममो बखनकौशामेन धमद्रशनाऽऽदिषु ग्रन्थपूतिरूपसया भाषन्त वदमि सदै अङोकेक, भगतन आऋषभस्वामि- ------~--------+----~--- +-------- ~~~




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now