श्रीमज्जवाहर यशोविजयम् (महाकाव्यम्) | Shrimajjavahar Yashovijayam (Mahakavyam)

Shree Majjvahar Yashovijayam by

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य श्री नानेश - Acharya Shri Nanesh

Add Infomation AboutAcharya Shri Nanesh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
1 भ्नव्छाच्छव्कीखस्त्‌ ॥ विष्वस्य समस्तसंस्कृतिष भारतीयसंस्कृतिसभ्यतयोमह॒त्त्वपूर्णमनुपम- मज्चस्थानमास्ते । तत्र निग्नेन्थश्षमशसरकृतौ विभपि फथनन्नावशिष्यते ? सा सर्वोच्चस्थाने परिगणिता जायते तदा काप्यतिशयोक्तिर्नो भवितुमर्हति 1 भस्यां .वीतरागचतुधिशतितीर्थक राणांवाचामेव सर्वोक्कष्टं महत्त्वं परिदीयते । निम्न्यश्रमणसंस्कृतिसाघका भौतिकताया = श्रपसूत्य त्यागवैराग्य महासागरेऽवगाहृन्ते । फलस्वरूपे जीवनस्य सत्यगाम्भीयेयोरवतीयै स्वपरहित-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now