श्री निशीथसूत्रम | Shree Nishithsutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Nishithsutram by मुनि श्री कन्हैयालालजी - Muni Shree Kanhaiyalalji

लेखक के बारे में अधिक जानकारी :

No Information available about मुनिश्री कन्हैयालालजी कमल - Munishri Kanhaiyalalji kamal

Add Infomation AboutMunishri Kanhaiyalalji kamal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
घ्र स, 9४-७७ ७८-७९ ०9 ८ १ ८२-८३ ८४-८६ ৫৬-%০ ९१ ९२ ९२ > } পর “० © ५ ७ क) 6 ० ४ ०-१ ३ १४ १५ ११ निषयः पृ, सं, दिवागृहीतस्य दिवसे, दिवागृहीतस्य रात्रौ, रात्रिगृहीतस्य दिवसे, रत्रिगृ- हीतस्य रात्रौ परिभोगनिषेधपरकाणि चत्वारि सूत्राणि । २७१-२७२ अरानादे' पयुषितकरणस्य तादृशस्वल्पस्याप्यरानादेराहरणस्य च निषेध, । २७३ मासमस्यादिभोग्यस्थाने तदाशया तप्पिपाक्तयाऽन्यवसतौ रात्रिग्यति- क्रमणनिषेध | २७३ निवेदनपिण्डपरिभोगनिषेध । २७४ यथाछन्दप्रशसमवन्दननिषेध । २७५ अयोग्यज्ञातकप्रताजनोपस्थापनस्य तत्कृतवैयावृत्यस्य च निषेधः । २७६ सचेलकस्य सचेमध्ये, भयेलमभ्ये च, एवमेकस्य सचेरमध्ये अचेलमध्ये च सवप्तननिषेध' । २७७-२७८ पर्युषितपिप्पल्याचादारनिषेध, । २७८ गिरिपतनादिबालमरणनिषेध । २७९- २८० पृरवोक्तप्रायश्चित्तस्थानप्रतिसेविना प्रायश्रित्तप्रदरनपूर्वकमुदे शपरिसमाप्ति, |. २८१ ॥ उत्येकादशोदे शकः समाप्त: ॥११॥ ।॥ अथ द्वादशोदेशकः ॥ करुणाप्रति्या त्रसप्राणजातेस्तृणादिपारोन बन्धननिषेध. बद्धस्य च मोचननिपेधः | २८२-२८३ अभीक्ष्ण प्रत्याल्यानमञ्जननिषेध. । २८४ सचित्तवनस्पतिकायसयुक्ताहारनिषेध । २८५ सलोमचर्मधारणनिषेष, । २८५ पर-(गृहस्थ)- वल्नाछननतृणादिपीठकापिष्ठाननिषेध, । २८५ निग्नन्थीसधाटया निग्रैन्थस्य गृहस्थद्वारा सीवननिषेष । २८६ पृथिवीका यादे रलपमात्रा रम्भस्यापि निषेध' | २८६ सचित्तवृक्षारोहणनिषेध । २८७ गृहस्थपात्रभोजन-तद्रस्त्रपरिधान-तन्निषधो पवेशान तच्चिकित्साकरण- निषेधपरकाणि चत्वारि सूत्राणि । २८७-२८८ पुर'कमेकृतदहस्तादिनाऽशनादिग्रहणनिषेषः । २८८-२८९ गृहस्थान्यतौर्थिकानां शोतोदकपरिभोगयुक्त हस्तादिना ऽशनादि ग्रहण- निषेध । २८९-२९०




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now