अथर्ववेद | Atharveda

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharveda by विश्व बंधु - Vishwa Bandhu

लेखक के बारे में अधिक जानकारी :

No Information available about विश्व बंधु - Vishwa Bandhu

Add Infomation AboutVishwa Bandhu

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
চর - | 2 ® | (পি सुज प्रजया च वहु कृधि ॥ १॥। ৬১ | अ उत्‌ । एनम्‌ । उत्‌उत्रम्‌ । नय॒ । अग्न | घृतन । आ हत्‌ | सम्‌ । एनम्‌ । वर्चसा । सुज । प्रजया | च । वहम्‌ । कृधि ॥ १॥ সং हे इतेनाहुतु आज्येन आहयमान । প্বালল্সিন” (দা ৯৯৭২) इति तृतीया- লহ पराज्ञवद्धावात्‌ पदद्वयस्थ” आदश्रमिकम्‌ आमन्नत्रिताजु॒दात्तत्वम्‌' । ईदश हे अभे एनं यजमानम्‌ उत्तरम्‌ उत्कृएतर स्थानम्‌ उन्नय उत्करपण ऊध्वं वा प्रापय । यहा उत्तरम्‌ इति उत्कर्षार्थवुक्तिन उच्छब्दात्‌ तरप्‌ । अमु च च्छन्दसि (पा ,४,१२ ) इति अषधप्रत्ययः । अनेन च उन्नयनक्रियायाः प्रकर्षो द्योत्यते । एक उच्छब्दः अद्वादः 1 उकत्कर्षप्रापणानन्तसम्‌ एनं यजमानं वचसा तेजसा रारीरका- न्त्या संखन संयोज्य । प्रज्या पुञ्रपोत्रादिरक्षणया च वहुम्‌ बहुं कृधि कुर । शुश्रणपृ््रम्यः” (पा ६,४,१०२ ) इति हेथिरादेशः । इन्द्रेमं प्रत्र कृधि, सनातानांमसद्‌ वशी । रायस्पेषैण्‌ सं सृज जीवातवे जरस नय ॥ २॥ ইল | इमम्‌ । प्रऽतरम्‌ । वुधि ! स॒ऽजातानाम्‌ । असत्‌ । वशी । रायः । पोेण । सम्‌ । सुज । जौवातवे । जरसं । नय॒ ॥ २ ॥ हे इन्द्र इम यजमानं प्रतरम्‌ प्रद्धतरं कधि कुर । सजातानाम्‌ समान जन्मनां ्रातृणां मध्ये वौ वहायिता स्वतन्बः अधिष्ठाता असत त्वत्प्रसादाद्‌ भवतु । अपि च एने रायस्पेषेण धनसमूहेन सं खज संयोजय । “ऊडिदेपदादि”? (पा ৭,৭৩৭) इति रायो विभक्तिरूदा् । शवष्टयाः पतिपूत्र (प्रा ८,३,५३ ) इति विखज॑लीयस्य सत्वम्‌ । तद्‌ एतत्‌ सर्व सति जीवने इत्यारायेनाह - जीवातव इति । जीवातुर्जीवनोषधम्‌ । जीव प्राणधारणे इत्यस्मात्‌ जीवेरातुः (দাত १,७८ ) इति आतुप्रत्ययः । चिरजीवननिमित्ताय जरसे जरायै इमं यजमानं नय प्रापय } ऋरियाप्रदणं कतव्यम्‌' ( पावा १,४,३२ ) इति कमण; संग्रदानत्वाच्चतुर्थी । जरापर्यन्तम्‌ अखण्डितम्‌ आयुषो देष्यं प्रापयेत्यर्भः। स, নি ৯ ১ न ॐ. प्र १. “मुत्तरां मा १७,५० ते ७,६,३,१ काठ १८,३. २. घतेनाहुत मा. ते. में २,१०,४ सर ৬ भ, ৬১1 ? সি ১ রঃ सा. एए1.; घतेनाहुतः काठ.; घतेमिराहुतः पे १९,३,१३. ३. घनेन च ते. ४. वैत. मपा. সস द्र. ५. प्रतरां मा१७,५१ तै. ६. नय मा. मे. न्न




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now