श्रीमद् वाल्मीकि रामायण [बालखंड १ ] | Shrimad Valmiki Ramayan [Baalkhand 1]

Shrimad Valmiki Ramayan [Baalkhand 1] by महर्षि वाल्मीकि - Maharshi Valmiki

लेखक के बारे में अधिक जानकारी :

No Information available about महर्षि वाल्मीकि - Maharshi Valmiki

Add Infomation AboutMaharshi Valmiki

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ३) झग्रे वाचयति प्रभखनसुते तत्त्व मुनिभ्यः पर | ज्याख्यान्तं मरतादिभिः परिधृतं सामं भजे श्यामलम्‌ ॥१३॥ ~ 8० এ माध्वसम्पदायः शक्ताम्नरधरं विष्णं शशिवणं चतुभजम्‌ । प्रसन्नवदनं ध्यायेत्‌ सवेविष्नोषशान्तये ॥१।। लच्मीनारायमं वन्दे तद्धक्षप्रवयोे हि यः। श्रीमदानन्दतीथाख्यो गुदस्तं च नमाम्यद्म्‌ ॥२॥ वेदे रामायणे चैव पुराणे भारते तथा । श्मादावन्ते च मधभ्ये च विष्मएुः स्वेत्र भीयते ॥३॥ सवं विव्नप्रशमनं सवेसिद्धिकरं परम्‌ । सवंजीवश्रणेतारं चन्दे वि जयदं ्रिम्‌ ॥४॥ सर्वाभीष्टप्रदं यामं सर्वारिष्टनिवारकम. । जानकीजानिमनिशं वन्दे मदूगुरखुवन्दितिम. ॥५।॥ श्रमं भङ्गरदितमजडं पिमलं खदा । आनन्दतीर्थभतुल भजे तापत्रयापष्टम. ।॥६॥ ‰ भवति यदनुभावादेडमूक्ोऽपि वाग्मी जडमतिरपि जन्तुजायते प्राक्नमौलिः। सकलवचनचेतोदेवता भारती सा मम वचसि धिधत्तां सल्निधि मानसे च ॥जा मिथ्यासिद्धान्तदुध्वोन्तविध्संसनविचत्तण: | + जयत्तीर्थास्यतरणिभासतां नो हृदम्बरे ॥८॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now