मेघदूत | Meghadoot

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Meghadoot by राजा लक्ष्मण सिंह - Raja Lakshman Singhश्यामसुंदर दास - Shyam Sundar Das

लेखकों के बारे में अधिक जानकारी :

राजा लक्ष्मण सिंह - Raja Lakshman Singh

No Information available about राजा लक्ष्मण सिंह - Raja Lakshman Singh

Add Infomation AboutRaja Lakshman Singh

श्यामसुंदर दास - Shyam Sundar Das

No Information available about श्यामसुंदर दास - Shyam Sundar Das

Add Infomation AboutShyam Sundar Das

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
॥ श्री: ॥ मेघदूतपृव्वा्डम्‌ मन्दाक्रान्तावृत्तम्‌ । कश्चित्‌ कान्ताविरहगुरुणा स्वाधिकारप्रमत्त शापेनास्तद्गमितमदिमा बषभाग्येन भक्तेः ॥ यत्तश्चक्रे ज्‌नकतनयास्नानपुरये दयेषु स्निगधच्छायातरषु वसतिं रामगिर्याश्रमेषु ॥१॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्षः स कामी नीत्वा मासान्‌ कनकवलयर्धशरिक्तप्रकाघठः । ्राषाढस्य प्रथमदिवसे मेघमारिलष्टसान्‌ वप्र क्रोडापरिणतगजप्र णीयं ददशं ॥२॥ तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो रन्तरव्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ ॥ পপ পা ০ পে ৮৮ সো পপ পপ পসরা ~^ সপ শি শালি १ यन्तः = देवयेनिविशेषः । विद्याधराप्सरोयक्षरक्षोगन्धव्व किन्नराः । पिशाचो गुद्यकः सिद्धो भूताऽमी देवयानयः ॥ २ प्रथमदिवसे = पाठान्तरे ““प्रशमदिवसे?ः ॥ ३ केतकाधानहेतुः = के तक्ष्या गर्भाधानस्य कौरणम्‌ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now