नित्यकर्म्मप्रयोगमाला | Nitykarmmprayogmala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nitykarmmprayogmala by क्षेमराज श्रीकृष्णदास - kshemraj Shrikrashnadas

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमराज श्रीकृष्णदास - kshemraj Shrikrashnadas

Add Infomation Aboutkshemraj Shrikrashnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(६) नित्यकमेभयोगमाराया- तान्स्मरतो नित्यं विषबाधा न जायते ॥ १४ ॥ हरं हरिं हारिद्रं हनुमेतं हलायुधम्‌ ॥ पंचकं वै स्मरेत्रि- त्यं घोरसंकटनाशनम्‌ ॥ १५ ॥ रामं स्केदं हनूमंतं वैनतेयं वरकोदरम्‌ ॥ पचेतान्सस्मरेवित्यं भवबाधा विनश्यति ॥ १६ ॥ आदित्य उपेदश्च चक्रपा णिमेहेथरः ॥ देडपाणिः प्रतापी स्थात्क्षत्तड़बाधा न जायते ॥ १७ ॥ वसुवरुणसोमौ च सरस्वती च सागरः॥ पचेतान्सस्मरेय तृषा त न बाधते॥१८॥ सनत्कुमारदेवपिशुकभीष्मप॒वंगमाः ॥ पचेता- न्स्मरतो नित्यं कामस्तस्य न बाधते ॥१९॥ राम लक्ष्मणो सीता च सुग्रीवो हनुमान्कपिः ॥ पंचेता- न्स्मरतो नित्य महाबाधा प्रमुच्यते ॥ २० ॥ कर्को- टकेस्य नागस्य दमयत्या नलस्य च । ऋतुपणस्य राजर्षेः कीतेनं कलिनाशनम्‌ ॥ २१ ॥ वैन्यं पृथ देहयमयन च शाङ्कन्तरेयं भरतं नटं च । रामं च सीतां स्मरति प्रभाते तस्याथलखामो विजयश्च नि त्यम्‌ ॥ २२ ॥ छदोगपारिशिष्ट-श्रोत्रियं श्युभगां `




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now