खण्डखण्डखदाम् | Khandankhandakhadyam(1917)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Khandankhandakhadyam(1917) by श्रीहर्ष - Shriharsh

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीहर्ष - Shriharsh

Add Infomation AboutShriharsh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भू मिका। ४ रस्ते, संकातायां च तदीयविरष्डलायां लदीयेष्बेक पुरूतकेषु यत्र कुन्नचिदुपलस्यते रूम । अथ सुनि क्रालति चिरकालेऽय खु महामनीषी स्वोपयोगिनं तं बिज्ञाय लदी यपुश्तकेसय: प्रायः सकलयां चकार | यथाउत्र झारते बौदानां मनोज्लम्भसखलासी - तरां, तथा विदुरेवैतिहासिराः, पुराणेष्वपि च पठ्यते, यथ- ुहोऽवतीयं विद्ानवादेन जगति अनननस्खु मोहं कलो कल- विष्यतीति। असीच्चायं खण्डनकत्‌ कान्यकुडजाएधोशवरस्य विद्वद्रौष्ठधां समधिकप्रतिष्ठो वरिष्ठर्तद्स्य सजयस्ताव्रदुपर्ष्टिदृष्टशल्या अन्तश्च मवमशताब्टया इतः पुरसूलादू भवितु हनि | लादि. “ताम्बर यमासनच्चु लभते यः कान्यकुञ्जेऽवरा दिति त्वयं स्वयमेव विल्खिति; लदीद्‌ं स्य विलेखन स्पष्टमाचष्टे कान्य- कुडज्ञाधीश्वरात्तों म्दूनदू याद पलम्भस्य परनतमवैदुष्य्रतिष्ठा- हेतुलाम; सेयल्लू तस्य कान्यकुडज्ञाधी बरी यखाखोउयमन्तरा म संघटते; यदि हि षान्यकुडजाधोश्वरों राजान्तरसाधघा- रशएवाऽभकिष्य, सतो हि यथेव राजान्तराणि, तथैवेकः रान्य- कुडकाोरोऽपोति ततरूत्दुजलस्भः किमिव नान चमल्कार- करोऽभविष्यत्‌; कथं लाम पारोक्ण्द्‌)दूक्षस्य लोकोत्तर के: प्रल्यक्जिक्चाण्डुसानवाजोयुक्तिपद्वोम्‌ ; तथात्वेऽपि चेवंव्डिख- नमस्य व्द्न्मणेऽयक्तं स्थले ललशनबीज्ारोपणं स्यात्‌ । तहिसदुं स कान्यकुठज्ना)श्वरस्मसर!हास्त, नच कान्यकुव्जायोवराण्णं साखाक्यमिहोरहश्चल्णः, पर, पुरस्तादेवारस्त)ल्यस्याऽपि लिह तत्कालोचता ॥ किय. नैषधीयचतेऽस्ति लिखितं खलु- ““काश्मीरमरिते चतुदेशनयीं विद्यां बिद द्धिमैहा । काये तद्भुवि नैषधीयचरिते सर्गोऽगमत्‌ चोहशः५ ॥ इति; कथनोरे महोयांसो धिदासो ऽटशल्याः पुेपुषंा- भेवाभरक्शितोऽपि तत्‌ लथ। । अपिच, काश्मीरदेगीयरूढथ(१) वये ष्वेलदीय प्रबन्धानां (१) विद्डनेषु ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now