विद्याघर - ग्रन्थावली | Vidyadhar Granthavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vidyadhar Granthavali by पं. विद्यावर शास्त्री - Pt. Vidhyavar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पं. विद्यावर शास्त्री - Pt. Vidhyavar Shastri

Add Infomation About. Pt. Vidhyavar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विद्याघर ग्रन्थावली गीत॑ यथा गीतमहों पुराण स्तथा न गातु विभवों सदीयः श्रुतानि गीतानि पर॑ कवीनां तान्येव गुल्जामि मनोवितनोदी ॥&॥! भानुप्रकादे प्रतते प्रकाममसु सदा सुरम्ये च.. शिप्रकादो खद्योतरेखापि विभाति रात्री स एप. धरमं: प्रकृतेरनादि: ॥१०॥। दिव्य: प्रकाशेश्न॒ तमोध्पहारे कृतेउपि तन्नक्यति नैव कृत्स्तमु क्वचितु शलाकैव भवेतुकृतार्था सर्व निजस्थानगतं हि. रम्यस्‌ ॥११॥। जानेश्थ का. नाम. गतिर्मदीया कविप्रसंगे भविता भवे5स्मिनु सरस्वतीती र-विहवाररोधी वृतो विधि: कोशषपि' पर॑ न घात्रा ॥१रा। मन्ये च नेद॑ सरलं हि कार्य मनोरथ: किन्तु जगदुविहारी सृष्टो विधात्रा च. जनों जगत्यां. सनातनायैव जयार्जनाय 11१३1 प्रतिक्षणं यत्र मतिर्नवीना गति नंवीनैव च यत्र नित्यमु कथं न तस्मिद्‌ नवमस्तु काव्य युगे युगे. नव्यविमर्ाश्ीले ॥1१४॥। नवं पुराण नच वेद्मि किल्चित्‌ सदा नव यस्य कृते पुराणमु ह्लासो विकासश्र सदा समेती मह्म न भेदोध्स्ति हरे हरौ वा ॥१४५॥। रोगों विचित्रोध्द गतश्न वृद्धि महानयं संस्कतपण्डितानासु हितैषिभि: सत्वरमेव शाम्यों विलोक्यते येन नवं न किंचितु ॥॥१६॥। निजात्मविद्वासविह्दीनवृत्ति: . सदा. पराधीनमत्तिश्र. कश्र्चितु गदों महान नव्यविकासरोधी साहित्यसम्वृद्धि-विनादाकोझ्यसु ॥१७।। श्रययापि कि नव मनोविकासा हासा विलासाइच भवे भवन्ति जीर्णों न नष्टो जगदन्तरात्सा विकासशील: स सदा स्वभावातु ॥१८ा। नास्यौपघं॑ वेद गदस्य सम्यक्‌ तहेयमग्रे निपुखे भिपग्भि: ५ यथा प्रतीत कथित तथा तत्‌ परीक्षणीयं सततं सुधीभि: 11१६ न दूयतां कस्य मनश्र लोके न भावनाजुन्यमिदं॑ यदि स्यातु विलोक्य वर्माह्रिमुखै दिवान्वे:सदुभारतीयां स्वगति निरुद्धामु 1२०! यद॒॒ वानरेंरद्य विवेक शुन्ये रुद्यानवीथी. क्रियते विदीर्ण पथि स्थितैश्वापि विधेय एवं स्वल्पो्पि कश्रितु प्रतिरलियत्त: ॥२१॥। घूमावृता हन्त कृताद्य यरमात्‌ सत्संस्कृति भा रतजा स्वमौर्ख्याद्‌ केनापि. सत्येन महौजसा सा. संदीपनीया त्वरयैव बिजै: 11२२1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now