संस्कृत शिक्षा | Sanskrit Siksha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanskrit Siksha  by आदित्यराम भट्टाचार्य - Adityaram Bhattacharya

लेखक के बारे में अधिक जानकारी :

No Information available about आदित्यराम भट्टाचार्य - Adityaram Bhattacharya

Add Infomation AboutAdityaram Bhattacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ই ॥ एकतािपयंये कुफलदृष्टान्तः ॥ एकाद्राः पृथ्प्रौवा अन्योन्यफषट पक्षिणः । असंहता विनश्यन्ति भारण्डा इव पक्षिणः ॥ कस्सिश्चिट्सरोवरे भारण्इ नासा पक्येकेदरः पएथग्ग्रीवः प्रतिबसति सस, तेन च समुद्रतीरे परिख्षमता किज्विट्फलस- अतकलगन्तरङ्काकिष्ठं सम्प्राप्तम्‌ । साऽपि भ्रक्षयन्निद्‌माह अहे अहूनि मयामृतप्राग्राणि समुद्रकल्लोलाइतानि फलानि भक्षि- तानि । परमपूर्वीज्स्पास्थादुः तत्किस्पारिजातह रिचन्दनतक- सम्भवद्धिं बा फिल्थिद्ससतम॒पफ्लसड्यक्तेनापि विधिनापति- लस्‌ ( 9 )। एवन्तस्य ब्रुबति। द्वितौयमुखेनाभिहितम्‌ । नने यद्योवग्तन्मनापि स्तोक्प्रयच्छ येन जिद सै ख्यमनुप्वानि । तते विहस्य प्रथमवक्त्‌ शाभिहितम्‌ । अवयेस्तावदेकञुदर” मेका लुसिश्व भवति ततः कि एथरभक्षितेन । वरसनेत शेषेस प्रिया तैच्यते । एवलमिधाय तेन शेषस्पस्ारण्डगः प्रदत्तलू। सापि तदास्वाद्य प्रहष्टलमनेकचाटुपरा बभ्रूव । द्वितीयं ( १) भभ्बन्तेन भतीग्छ्रियेण भमूततेनति यावत्‌ । विधिना दैवेन । भाप- লিনমূঘ स्यतम्‌ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now