योगवशिष्ठः भाग - १ | The Yoga Vasistha Of Valmiki Vol 1

The Yoga Vasistha Of Valmiki Vol 1  by वासुदेव लक्स्मन शास्त्री -Wasudev Laxman Sastri

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव लक्स्मन शास्त्री -Wasudev Laxman Sastri

Add Infomation AboutWasudev Laxman Sastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शक महामुनिना किमिव नोपकृतस्‌ । उत्पत्तिप्रकरण च विविधानेकविघदान्तथिशालं अविधाद्यनेकजिज्ञास्वपदार्थोप बृंदि- सस,। त्रह्मस्थरूप चर्णनमो दा सितं श्रह्मणः सकाशादेवेद स्चमपि समुत्पथते नान्यः कतौइस्य दृक्यस्येलि सिद्धान्तं-**कड० काज्दकेयूरयुक्तय: कनकादिव । सवा एवोस्थिता राम अह्मणों जीवराशय: ॥”” इत्यादिग्रन्थरसे: स्थिरयति ॥ चतुर्थे व स्थितिप्रकर थे संसारोत्पततिस्थितिप्रद्शे यिता भगवता अह्मेवेदं सर्च जगदिति--''अहा सर्चसिद बिश्व ' विश्वातीत व लत्पदम्‌ । वस्पुतस्तु जगशास्ति सर्व अकबर केवलम्‌ ॥”” इस्यादिमिरुपदिश्यते । उपदामघ्रकरणं चास्तिमं संसार-मो- क्षस्वरूप-स्वार्मविचार-चेराग्य-मुक्तामुक्तविचारादनेकरल्लोसमपरिष्कृत द्वितीयसागरमिव--''अथापद श्राप्य' सुसपर्द वा महामतिः स्वपकृ्त स्वभावम्‌ । जहाति नो मन्द्रवेछितोपि शोक्स्य यथा क्षीरमयाम्बुराशि: ॥” इस्युपदिवाति । डितीये सारे पूर्वोसराध॑युत लिपागसफरणसे वाधिरकार्षत्तप्रभगागु वलमीकजन्मा कबिसार्व मौसम । तदेवद्लि> निगूढबिषयमपि कविवरवाक्पाटवीपेशालतया जडघियामप्युद्दोधकरम तिहथैनूलेश्र दष्टान्ती भूतक थामिरविशदीकृतास्त भागे सुकोमलतया रामायणमप्यतिशेत इत्यन्र न को5पि शक्कालेशावतारः ॥ निवीणप्रकरणे5प्यस्मिन् यत्र सांसारिकाणां शिक्षाप्रदस्थल समुपैति तत्र नोदास्ते भगवान्‌ । समुपजातवैराग्यो राजा दिखिध्वजः संपन्ञमपि राज्य यदा त्यक्तमेच्छत्‌ तदा मणिकाचदषान्तेन हस्तिहस्तिपकक थोपोहलि तेन पुनः प्रत्यव+ स्थाप्यते । प्रसंगश्वायं कश्चनेकः पुमान्‌ तपंश्वरझ्त्रे सिद्धम भीषं चिन्तामणिमवलोक्य संजातइ्८भाग्यस्थ ममाय॑ कुतो मणि: स्याहुइयते चाय॑ मणिरिति शक्काइतात्मा ““अये मणिमेणिनायं मणिश्रेत्तद्वेज्न सः । सुप्रशामि न स्प्शास्येन कदा+ 'चित्‌ स्पशेतों बज़ेत्‌ ॥'” इति बद्स्मणिसर्प्रश्ेजावतस्थे । एवं बहुसमये5तीते हेलथोडिझतश्चिन्तामणिरुद्दीय तत्स्थाने काचमणि: प्रादुर भूत । पूर्व चिन्तामणिगमनात्खिसः स पुमान्‌ दरधघमणि तमादाय “सब चिन्तामणेरस्मात्‌ प्राप्यते किं घनेरिह'” इति मन्यमानों देशान्तरं दुगेतिं च ययी । बरमथ कपोत: श्वो मायूरात्‌ इतिवद्यदि पूर्वोपस्थापितब्रिस्ता- मणिसेन गृहीतः स्पात्तदा नेयमापत्तिरापस्रा स्यात्‌ ॥ अपरश्व--अतिगहने विन्ध्यवने कश्चनेको हस्ती हस्तिपकेन ठोह+ जाछेन निगड़ितः स्वगीर्गछमसुर इव महायू थपयूथपश्चाय दिनश्रयेण जाल बभज़ । यावत्सजाल सिनतति सम तावदेव परमोक्चतराष्ट्क्षाप्रात्ततमस्तके व ततुमुद पतद्धस्तिपक: सदेवदुर्विलसितेन करिणोम्रे न्यपतत्‌ । पुरःपतितस्थास्य दछने किमिव पोरुषं ममेति कलयन्‌ रिपुमपि ते न जघान । घिव्त सेतुमुस्सायोम्भसो विपुलोघ इव सजाले मड़क्ट्वाधतिगहने घने थयो । गले गजे तेनेव सम व्यथां त्यक्तवा समुस्थितों हस्तिपको यल्नाद्लुलमकान्तरितं त॑ पुनरप्यन्वियेष । परया राजसामध््या खात्चरयादि कृत्वा पुनस्तं बबन्घ गजमू । कथाइये5प्यस्मिनू समागत समयमतिक्रम्यान्यत्रान्देषणपरों सूखे एवं भवति ततू--“मंख्यादागामिन कारक वर्तमानक्रियाक्रमे: । अशो धयज्रो दुःख याति विस्थ्यगजो यथा ॥”” इत्या- दिनोपदिदाति भरावान्‌ । निवाणप्रकरणे मुक्ते: कर्मपरित्यागः कतंब्यों न वेतिं विचारों नितरां शोभामापादयेत्‌ इत्यश्र न वितकंशक्ञावसर- प्रसरः । ते च सुक्ता ज्ञानेनाछावितान्त:करणा: समइष्टयों न कर्मफलभाजों भवन्ति । न च क्माकरणेपि शास्तराशोहुज्- नाघमुपयान्ति । कर्म च चित्तझ्ुद्धिद्वारा मोक्षार्थमेव समाश्रीयते । स च मोक्षो हस्तगतों मुक्तानामिति ते। किम प्रयत्येत कथ च ते विधिनिषेघाहां भविष्यन्ति । आचार्यचरणा झास्मिन्‌ विषये यत्प्रतिपादयम्ति न तत्परोक्ष सुधियाम्‌ । केचिश्व ज्ञानोसरमप्यवश्यसेव कर्म कतेम्य- समिति अतिपादयन्ति । लेषां हायमादय:---कमे आचरितवतां पुंसां कालान्तरेणोदिते ज्ञानभास्करे परेषामुपदेशाधेस्वादू श्ञानिन: प्रदत्तिनिदूत्ति नियोगानहत्वेन निवृत्तेरनुपपादनाछ् तत्याग: कथमुपपद्ेत । एवं च ज्ञानोत्तरं कर्मावइ्य क्तेब्य- मित्पेके । सर्संन्यासादेव मोक्ष इत्यपरे ““अभिवान्ठेन्न मरणमभिवान्ठेश जीवित । यथाप्राप्समाचारों बिचरेद्धि- हिंसक: ॥ हेयोपादेयद्टी हे यस्य क्षीणे हि तस्य वे । फ्रियात्यागेन को$थः स्पास्क्रियासंश्रयणेन वा ॥'” हत्यादिना भग- वाद महर्षि: संन्यासा भावेपि मोक्ष मुपपादयति । अवश्यमेव कम इत्याप्रहाभाव॑ प्रतिपादयति च ॥ “'असंसक्तमनों यस्प्र स तीर्णों भवसागरात्‌ । झुभाशुभाः क्रिया निस्पं कुर्षनू परिहरकषपि ॥ पुनरेति न संसारमसंसक्त मना मुनिः ॥”” इति परमनिष्कर्षा भगवतः ॥ ननु ““पुस्तकी भवति पण्डित”' इत्यादीनि बृद्धबवचनान्युपलभ्यन्ते केवलपुस्तकमात्रसंग्रह णेन केवलवाचनेन वा गुरूपदिष्टं बिना कथमध्येतुं शक्‍्य शाख्सू । गुरवश्ध यत्र तन्न नोपलम्यन्ते इति मुमुक्षुणामपि बहूनां संकुचित एवायं पन्‍्था हृति य्वेन्ञ । गुरोरभावेपि युनः पुनः दाखसम्यसतां जनानां केवकवाचनादपि शान भवति । उत्तरोत्तरवाचनेन च पूर्व: पूर्वों ग्रन्थ: सरखतां समायाति । तदेतत--''कारणं सौख्यसेवास्य तथ्यास्मादेव शास्तरतः । फिल्वित्संस्कृतबुद्धीनों वाचितादेव शाम्यति ॥ भवुद्धमुत्तरप्रम्थात्पूर्व चूर्व हि बुध्यते ॥” इत्यादिना गुरूलुपसर्तु ढज़मानानामपि न स संकु- वित। पस्थेस्यादिना मोत्साहयत्यलसान्‌ वास्मी किमहर्षि: ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now