बाल्मीकि का योगवासिष्ठः भाग - 2 | Yogavasisthah of Valmiki Part - 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Yogavasisthah  by

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव लक्स्मन शास्त्री -Wasudev Laxman Sastri

Add Infomation AboutWasudev Laxman Sastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सगे २ ] ज्रह्मेव चिगतायन्तमब्थिवत्प्रविजम्मते ॥ ९, यावद्शानकलना यावदबघ्रह्ममावना । याधदास्था जगज्ाले तावश्चित्तादिकट्पना ॥ देहे यावद्दंभावों टदये ८ स्सिन्यावदात्मना । यावन्मसेद्सित्यास्था तावश्चित्तादिधिझ्रमः ॥ यावन्नोदितमुच्येस्त्व सजनासझसजतः । याघन्मोख्य न संक्षीण तावश्चितादिनिस्रता ॥ ३२ याघच्छिथिलतां यातं नेद॑ भुवनमावनम्‌ । सम्यग्द्दोनदस्त्यान्तस्तावच्थि सादय: स्फुटा: ॥ ३३ यावदशत्वमन्थत्वे बैवदय विषयादया । मौख्यान्मोदसमुच्छायस्तावद्वित्तादिकल्पना ॥ ३४ यावदाशाबिषामोद: परिस्फुरति हदने । ३० देश प्रविखारचकोरो 5न्तने तावत्मविशत्यलम्‌ ॥ २५ भोगेष्वनास्थमनसः शीतलामलनिवूतेः । छिन्नादापादाजालस्य झीयते चिसविसामः ॥ ६ तृष्णामोदपरित्यागानज्नित्यशी तलसंघिद्‌ः । पुसः प्रधान्तचित्तस्य प्रबुद्धा त्यक्तचित्तभूः ॥ ३७ अर्संस्तुतमिवानास्थमवस्तु परिपदयतः । दुरस्थमिव देहं स्वमसन्तं चित्तभूः कुतः ॥ भावितानन्तथित्तरवरूपरूपान्तरात्सनः । स्वान्तावली नजगतः शान्तों जीवादिविख्रमः ॥ ३५९ असम्यग्द्रने शान्ते मि थ्याख्रमकरात्मनि । उदिते परमादित्य परमार्थकद्शने ॥ द्८ आु० सुपादियतमा बन्घवों विभवाः बपुरिस्यवप्रकारेणेत्यर्थ: ॥ २९ ॥ किं सदेव तथा बिज़म्भते, नेत्याह--याचदिवयादिना ॥ ३० ॥ आत्मना खेन ममेदमित्यास्था । क्रियत इति शेष: ॥ ३१ ॥ उच्चेस्स्वं पूर्णता । चित्तादिप्रयुक्ता निम्नता नी'चता ॥३२॥ ३३ ॥ अज्ञत्वरूपमन्घत्वमू ॥ ३४ ॥ भाशालक्षणो विषगन्धः । तांवत्‌ प्रकृष्टात्मविचारलक्षणश्वकोरो 5न्तन प्रविशति ॥ ३७ ॥ ३६ ॥ अनास्थया त्यक्ता चित्तभू: प्रबुद्धा प्रबोधफलवत्ती भवति नात्य- क्तेयर्थ: ॥ ३७ ॥ चिसावुदय एवं तत्त्याग इत्याशयेनाइ-- असखंस्तुतमिति । भसंखुतमनुपयुक्त दूरस्थमवस्तु अतएवास- न्तमन्नपुरुषाकारमिव सं देहमनास्थं॑ परिपरयतश्वित्तस्थ भवन चित्तभू: कुतः ॥ ३८ ॥ भाषिते श्रवणमनननिदिष्यासनसा- कात्कारे: परिष्कृतमनन्तचिन्मात्ररुप संसारप्रसिद्धरूपादपान्त- रमात्मा च यस्य । खान्ते मनसि अवलीन जगयस्य ॥ ३९५ ॥ असम्यग्दशने सम्यग्द्शनविरोधिनि अज्ञाने मिथ्याभ्रमान्करोति तथाबिघखमावे ने सति ॥ ४० ॥ ४१ ॥ चित्ताभावे कर्य व्यवद्दार॒सतत्राइ--जीवन्मुक्ता इञादिना । चित्तपद्‌वी जड़े शुष्के सिकतासु जलरेखेव चित्तप्रचाररेखा ॥ ४२ ॥ ४३ ॥ श्र्नमस्ति ब्यवहरन्ति । सत््वसंस्थितिश्रयुक्तया हेलया अना- न लर अप कण हे काना १ भगेको याबच्छब्दोददधारणार्भ: साकर्यायों ना» सकते ७७७ अपुनदंशेनायेव दग्धसंशुष्कपर्णवत । चित्त वियलितं बिद्धि वही घृतलवं यथा ॥... ४१ जीचन्मुक्ता मददात्मानो ये परावरदाशिनः । लतेषां या चिसपदवी सा सत्वमिति फशथ्यले ॥ ४९ जीवन्मुक्तशरीरेणु वासना व्यवद्दारिणी । न चितनाझ्नी भवति सा हि सच्वपदं गता ॥ ४४ निश्चेतसो हि तस्वक्षा नित्य॑ समपदे स्थिताः । लीलया श्रन्नमन्तीह सत््वसंस्थितिहेलया ॥.... ४४ दान्ता व्यवददरम्तो 5पि सत््वस्थाः संयतेन्द्रिया: । नित्य पदयन्ति तऊ्योतिने डेतैक्सेन वासना ॥ ४५ अन्तमुखतया से चिद्वहो त्रिजगचणम्‌ । जुहतो 5न्तर्निवतेन्ते मुनेश्चित्तादिधि समा: ॥ ४६ विवेकबिद्यादं चेतः सच्वसित्यभि घी यले । भूयः फलति नो मोद दग्घधबीजमिघाकरम्‌ू ॥ ४७ यावत्सर्व विमूढान्तः पुनजननधममिणी । चित्तराब्दामिधानोक्ता विपर्यस्यति बोघतः ॥ ४८ प्राप्तप्राप्यो भवाश्नञाम सच्वभावमुपागतम्‌ । चित्त ज्ञानायिना दग्घ न भ्रूयः परिरोदहति ॥ ४५. संरोददतीपणाविद्ध॑ यथा परडुनाझिना । न तु ज्ञानाझिनिद्ग्घं प्रयोधविशद मनः ॥ ५७ ब्रह्मइंदैच हि जगज़गच्च ब्रह्मइंदणम्‌ । बियते नानयोभंदस्विद्धनघ्रह्मणोरिव ॥ ७१ चिद्न्तरस्ति त्रिजगन्मरिख्रे तीकणता यथा । करन पन्ना नागा नि उडवननलपपरयर, दमभनमममथलपर स्थया ॥ ४४ ॥ तहिं किं तेषां वासनया व्यवद्ारपरमार्थों भय द- शनाडतेक्येनेयाइ--शान्ता इति । तददथ ज्योतिर्नित्यं पडय- | न्ति तद्वाघिते द्वेतैक्ये तद्वासना वा न संभवतीत्यरथ: ॥ इ५ ॥ तदेव स्पष्टमाइ--अन्तमुखतयेति ॥ ४६ ॥ अतएवाशचित्ता- त्सत्तवस्थ बेऊश्षण्यमित्याशयेनाद--विवेकेति ॥ ४७ ॥ वि- मूढानां जनानामन्तथ्वित्तशच्दाभिधानो का सा भवति ताव- देव पुनजननधर्मिणी । बोधतस्तु सा सत्त्व॑ सती विपयेस्यति । जन्मनिदत्तिलक्षण विपरीतकार्य करोतीत्यर्थ: ॥ ४८ ॥ चित्त तथेति ज्षेष: ॥ ४९ ॥ कीट तईि भूयः संरोहति तदाइ-- संरोइतीति । ईषणा एपणा वित्तपुत्रलोकविषयास्तामिरा विद खचितमू । यथा परघुना च्छिन्ममिना दग्धमपि तृणादि अन्तर्भीजशक्तया बिद्ध॑ भूयः प्ररोदइति तद्वव्‌. । निदंग्घे नि्ग्धे- षणाबी जशक्तिकम्‌ ॥ ५० ॥ शानामिना कुतो जगद्वीजशक्ति- दाइसतत्राव--्रह्मेति । हि यस्माजगढह्मण एव मोहादूंदा आरोपितरूपेण घ्रूद्धि: । यस्माथय ज्ञानालगदपि वास्तवन्रह्मख- भावाभिवद्धिक, यतथ्ष अनयोब्रह्मजगतो रज्ञानमाश्रकृतों मेदस्त- न्नाशे न विद्यते अतो न परोहतीस्र्थ: ॥ ५१ ॥ त्रिजगशिद- न्तथ्िद्रपेगेवास्ति यथा तीक्षणतेकरसे मरिचे तीक्ष्यता तद्वत्‌ । न नणिएतयत फपणनथण इुश्ये इति ममैवेदमिति बान्दम:, २ त्करेरपरकत,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now