अपभ्रंशपाठावली | Apbhranshpathaavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Apbhranshpathaavali by मधुमूदन चिमनलाल मोदी - Madhumoodan Chimanlal Modi

लेखक के बारे में अधिक जानकारी :

No Information available about मधुमूदन चिमनलाल मोदी - Madhumoodan Chimanlal Modi

Add Infomation AboutMadhumoodan Chimanlal Modi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ই प्रथमपङ्न्कौ दण्डिना तत्कालीनदेदयभाषाभ्यः समासादिन- वाङ्यविषयपरमोन्कर्पा काथिद्ाभोरादिगिरोऽपस्ंश्ाभिधापरदानेन टष्िकक्षोकृताः । द्वितौयपङ्क्तौ नु पतज्जदिविदितः संस्छृतापेक्षो- ऽपश्चंश्ायः सनिहितः । “आामोरादिगिरः ' इत्यनेन शव्दसमृटेना- ्यावतंस्य पश्चिमप्रदेशमधिवसता जनानां गिर उदिद्येयोक्न- मिति पुयाविदभिप्रायानुसाग्मस्मभ्यं प्रतिभाति । कैशिदारुकारि- केरपश्रंशशाब्द! सामान्यभूतं तस्य योगिकाथ निमित्तीकृत्य व्याख्यायते ¦ সখা হল श पष्टोपत्र मरिसेदोी देशविशेषादपश्रेशः ॥ * दष्ट खत्यपरश्रदालक्षण न साध: रूटार्थावमानत्वात , संस्कृत- दाव्दयोगिकाथवदपश्रेशदाबदस्य केव रे योगिकार्थ प्रदानेनार्थानुपपत्ते: । यत्त॒ विकमार्कीयसप्तमहताबरो बाथिना दण्दिना समवालोकि तत्त॒ भवमशताइदीयेन रुद्रटेनानवस्योकितमिति दुष्प्रतकेमेव । तस्मादेव स्द्ररेन तं चानसत्यान्येः कथिदांकारिकरूपनिबद्धमप- शअ्रेशल्क्षण न स्वीकाराहम : दा :दाश्तान्दोयेन वाग्भटेन श्चि त्संस्कृत्यापश्रेशलक्षणमुपनिबध्यते । यथा, अपश्रेशस्तु यच्छुद्ध तत्तदेशोीषु भाषितम ॥* ` शुद्ध ' मित्यनेन शब्देन ता देद्यभाषाः सूच्यन्ते यास्त- त्कारोनसोकिकवाड्ये परमोत्कृष्त्यात्समापन्नप्रतिष्ठा आघन । वाग्मटस्त्वेवं सर्वा देश्यभापा अपभ्रेशपक्षे न निश्चिपति । आर्ल- कारिकवचनानुगामिन उपरितनविवेचनस्य निष्कम वयमुपसंट- रामः। काचिद्‌ देहयभाषाः काव्यादिषुपनिबद्धत्वाद्विदउजनप्रयुञ्य मानत्वात्परां श्ुदधिमाप्युवन्‌ । तासां च विशेषत आभीरादीनां गिरः अपश्चश्चतया स्मयन्त इति ॥ यथा महाराष्ट्रश्यया भाषा प्ररृष्ठ प्रकृतपरं समारूठा सामा- ব্য प्राकृताभिचयंव शायते तथेव राजस्थान-मरुदेश-गुजरत्रा- সস শ वाणि) से जान । ६. चंद्रट-काव्यालकार, २-१९, ७. वाश्यर-काशब्यालकार, ३-३.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now