बुद्धचरितम | Buddhacharitam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Buddhacharitam by श्री अश्वघोष - Shri Ashvaghosha

लेखक के बारे में अधिक जानकारी :

No Information available about श्री अश्वघोष - Shri Ashvaghosha

Add Infomation AboutShri Ashvaghosha

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सर्गं ... वुद्धचारितम्‌। दे रत्नप्रभोद्धासिनि यत्र लेमे तमों न दारिन्यमिवावंकादस्‌ । कि कि # एक था हा पराषध्यपौरेः सहवासतों पात्‌ झतरि्मितेबातिरराज लक्ष्मी ॥ ४ ॥ यद्वेदिकातोरणसखिंदकर्णे रस्नेदेधानं प्रतिवेदस झोसास । जगत्यदृ्वेव समानमन्वत्स्पघों स्वगेहिसिथ एवं चक्र ॥ ५ ॥ स्वजन्म सफंछीचकार । वेत्युख्लेक्षायामू । उत्कषातिशयविशिष्टत्वाजन्मनः साफल्यम्‌ । उद्गप्रसदनतया गगने प्रविष्टत्वात्तत्र प्रसक्तेषु सेचेप्वसावुस्रेक्षा । अधिके च प्रधाने चे त्यग्रशब्दार्थ मेदिनी । रे ४ रत्नेति । रत्नप्रभोद्धासिनि रत्नानां कान्यया प्रकांशसाने यह्मिन्नगरे तमः अन्धकार इव दारिय्यं निधनत्वं अवकाश स्थान न ठेमे न प्राप॑ । श्रकाशवि- शिष्टर्वाछष्मीयुक्तात्वाचेति भावः । यत्र च. पराध्यैंपारैः श्रं्ेनांगारिकै सहवासतो- पात्‌ू समागमजन्यात्संतोषात्‌ हेतोः कछृतस्मितेव कृत प्रकटिते स्मितं मन्दहासों यया तथाभूतेव लक्ष्मी अतिरराज अयन्तं शुशुभे । उच्कट्टे पौरै सहवासेन संतुष्टा यत्र सानन्दं न्यवात्सीदिति भावः । एपो5पि दारिय्यस्यानवकाशे देतु। । पराध्यां- अप्राम्हरे ति श्रेष्ठपरयायिष्वमरः । पदगतहेंतुक वाक्यगतहेतुकं च काव्यलिज्ञमछझ्लारः । तमसो दारिद्यस्य च प्रस्तुतस्यालव्घावकाशत्वरूपेकघर्मीसिस म्वन्धासुल्ययो गिता व । पदार्थोनां प्रस्तुतानामन्येषां वा. यदा भवेत्‌ । एकघमामिसंवन्धः स्यात्तदा तुल्ययोगिता । इति लक्षणात्‌ । ५ यदिति । यत्‌ पुर प्रतिवेदम वेइसनि वेइमनि श्रतियूहसि्वर्थः । वीप्सा- यामव्ययीभावः । रतने रत्तमये वेदिकातोरणसिंहक्ण वेदिका आसनायथों उचता पारिष्कृता भूसयश्च तोरणानि चहिद्वाराणि च तेषां सिंदरुपे कण कोणारति यावत्‌ । शा 0 शा भ त्रिभजं हि क्षेत्र कण इत्युच्यते ज्योतिधिकेस्तत्साहरयात्कणशब्दः कोणे लाक्षाणिकः । करणभूतैः । वेदिकाया हि चतुषु कोणेषु सिंहमूतयों निवेद्यन्ते रम प्रात्वीनेः वहिंद्वारेडपि वन्दनमालिकावन्घनायथमुपरिकोणद्रये । छोभां दधानं । ताच्छील्ये5ये ताच्छील्येत्यादिना चानदु । नेच तु शान फलस्य कतेंगासित्वाभावात्‌। जगति समा- नमात्मनस्तुस्य अन्यत्‌ अर्रा अनालोक्य इच स्वगहे आत्मनि वतंमानेगहेः मिथ परस्पर प्रत्येव रपघा अभिभवेच्छां चक्ने कारयासासेतियावत्‌ । अन्तभावितण्य- थॉडिन्र करोहिः । गृहाणासुत्तरोत्तरमधि काधिकश्नष्ठत्वात्परस्पराभिसवकासुकत्वमिव य- स्मिनाउक््यतेति सावः। आत्मनः सददावस्त्वन्तराभावात्स्पर्धाकरणस्य प्रयोजन नास्तीति गृहाण्येवात्मनि विद्यमानानि परस्परस्पघोयां घ्रंवतेयामा सेत्यर्थः । लोकातिशयसंपद्टर्ण- नादुदात्तमलझ्लार । ठोकातिशयर्सपत्तिवर्णनोदात्तमुत्यत इति लक्षणात्‌। उल्पेक्षा न्वेत्यनंयो संकरः 1 ईद ्‌ १ जअदृप्रेव । घन




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now