रत्नाकरावतारिक | Ratnakaraavtarik

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ratnakaraavtarik by दलसुख मालवनिया - Dalsukh Malvania

लेखक के बारे में अधिक जानकारी :

No Information available about दलसुख मालवनिया - Dalsukh Malvania

Add Infomation AboutDalsukh Malvania

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१. मजलम ] मम़लायरणम । ৮ यावद्‌ दीअ्दीपाढकुरायते । दीभ्रत्व दीपस्य राश्रावेव, शलमप्लोषश्च प्रायेण तदैवेति रात्रिसत्कदौपा- क्षेप., तस्य च माङ्गलिक्याय जायमानत्वात्‌ ॥ येरतरःगादि देषघूरयो बृहस्पतय पूज्यत्वाद्‌ बहुवचनम्‌ । स्वश्रमया स्वकान्त्या । दिशां चाम्बरस्य च परा ष्टा भूतिः पकालक्षणाऽर्पिता । एतच्चापूरवम्‌ । तेषां हि एतावत्‌ साम्यं न विदयते । स्वश्रभयेति प्रतिभया दिगम्बरस्येति $मुदचन्द्रस्य पराभूतिरिति पराभवः । विष्षघानामिति विदुषा देवाना च। नव्या इति स्तुत्या , अथ स्च नूतना- । पण्डितश्रीशानचन्द्रकृत टिप्पणम । एकान्तमत्तमातङ्ग्तिहमभ्युदयाख्यम्‌ । प्रणिपत्य जिनं वीरं स्वसम्पत्तिकारणम्‌ 11৭1) गुरूपदेशतः सम्यक्‌ ज्ञान्वा क्ाज्ञार्थनिर्णयम्‌ । रत्नाकरावतारिकारिप्पण रचयाम्यहम्‌ ॥२॥ इटेष्टदेवतानमस्यानन्तर सुधियो विधेयमारमेरन्‌ । श्रीरत्नप्रभाचायं शदितार्थसिद्धये विघ्तभिनाय- कोपशान्तये चादौ शछोकत्रयं रचितवान्‌ सिद्धये इत्यादि । वद्धंयति गर्भावतीर्णो जनकसदने राष्टरादि- गज-तुरादिसमृद्धि विस्तारयतीति वद्धमानः , सिद्धये रेहिकसरवा्थसम्यक्तये मोक्षाय च । अनेम वचनातिक्षयो भगवत प्रकटी चक्रे । नहि सद्‌ गुरूपदेशभन्तरेण सिद्धिः स्यात्‌ । अनेनैव शामाति- शयो बलादाक्िप्त एव । यतो ज्ञानमन्तरेण न सिद्धघुपदेशः सम्भवति । জালালিহাইন चापायाप- गमातिशय. प्रसममभिहितः', तदबिनाभावित्वात्‌ । वर्द्धत चतुलिशदतिशयेरशोकायश्महाप्रातिहाये. समृद्धियुक्तो भवतीति व्याख्यया पूजातिशयोष्प्याविश्चके ! शाखत्रादौ हि भगवतश्चत्वारोशतिशया बणे- नीया. शाल्लकारेणात्मनश्वतुरतिशयसिद्धधर्थम्‌ । श्लोकोत्तरपाद द्वितयेन सैनमतानुगानामपि जिनपत्तिपद्‌- प्रसादतोऽपायापगमत्व घूचयाचक्रे । दीप्रदीपाङ्क्ुरा थते इत्यनेनेतच्छज्ञाष्ययनकारिणामन्तेवासिमां मोहण्वान्तविनाक्ञः सूचितः ॥१।॥ येरतरत्यादि । यैः स्वप्रभया निरुपाधिप्र्या दिगम्बर स्थ क्षपणकढुसुदचन्दस्य विदुषां समक्न पराभूतिः पराभवो दत्त राजसमाजे महाराजाधिराजजयरसिंहदेवसमक्षं जित ह्यर्थ. । नघ्या इति णक्‌ स्तुतौ । नवनं नवस्तवस्तमरन्तीति नध्याः ! अथ च नन्या मनुष्यावतारत्वाद्‌ नवीना बृहस्यतयः, शुद्धिवैभवेन तत्समानत्वात्‌ । वाचस्पतिना हि स्वकान्त्या दिगम्बरस्य महेश्वरस्य परा प्रष्टा भूतिः ऋद्धि. समरविता, दश्वरस्य देवरूपत्वाद्‌ बृहस्पतेश्च देवगुरुत्वाद्‌ । गुरुणा हि सभृद्धिदीयते भक्तजनस्य । अथ च बृहस्पतिना नास्तिकमतप्रसिद्धशाह्नपुत्रधारेण देवाना प्रत्यक्षं भस्म समर्पितम्‌ । नास्तिकेन हि न मन्यते शिव. । भस्मसमर्षपणमतस्तस्योचितम्‌ ॥>॥ स्याह्वादेत्याद । अपनिद्रभकत्येति निरतिशयभक्तया । स्याद्धावुमुव्ां स्वादादमाभम्‌ । अस्येषामपि क्षमाभृतां राशां मुद्रा जने. स्तूयते । अथ च क्षमाभृर्ता पिन्ध्यादौ्ना पर्वताना- मुच्छूझलमुच्छवसितुमारब्घानां मुद्रा मर्यादा व््यते | मुद्वेतिपदं वावदूकवादव्यपाकरणेन सामिप्रायम्‌ । यस्यामिति स्यादादसुद्रायाम्‌। सन्न्यायेति सत्तकपद्धतिमाशरित्स्य सेति स्याद्वादमुद्रा । भीलक्षमो- हेदुमैवति, बादचत्वरे जयसिद्धिलामात्‌ । अथ च साऽनिवैवनीया श्रीः परमपदप्रापतिरक्षणा। १ दीपत्व दीण्स्यु। दीपरदी छ) २ ०्थवा नू” छ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now