चम्पू रामायण | Champu-ramayana

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Champu-ramayana by पंडित काशीनाथ - Pandit Kashinath

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित काशीनाथ - Pandit Kashinath

Add Infomation AboutPandit Kashinath

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
से चम्पूरामायणमू । संपत्तिभ्यां सन्‌, स्खभवनं निजमन्दिरमानीय भले: श्रापय्य श्रात- मिरलक्ष्मणादिमिः: परिश्तः परिवेष्टितों निजचरितं खचरित्रं गातुं गानेन परिकतुमन्व- युद्धाप्नच्छत्‌ 1 प्रबन्धमेनें पठतमिति नियोजितयचानियर्थ: -। 'घ्रश्नोडनुयोग: प्च्छा च* 1 । तत इति । । चदाब्दो वक्ष्यसाणकियायां संबध्यते । छन्दोमयीनां निढयस्य चाचा- मन्तेवसन्ती मुंनिर्पुगवस्य । एती कुमारी रघुवीरदत्त यथाक्रमं गाहुमुपाक्रमेतामू ॥ १० ॥। छन्दोमयीनासिति | वाचामू ! निलयस्य । स्पेसर्थः । “'छन्दः पे च वेदे च” इति विश्व: । उन्द:दयन्दान्मयटि डीपू । मुनिर्पुगवस्य सुनिश्रेषठस्य वात्मीके: । अम्तेवसन्तावन्ते- पासिनी दिप्यों । एतेनानयोरखण्डितबचनलं सूच्यते । “छात्रान्तेवासिनी शिष्यी” द्यमरः । एती कुमारी मेथिलेयी कुशलवी रघुवीरव्रत्तं श्रीरासचरितं यथाक्रममू । रुपदे- गामुसारेणवेत्यर्थ: । गातुं गानेन पठितुसुपाकमेतासुपकान्तवन्ती । चदाब्दोधयमज्ुयोग प्मुच्चिनोति । एतिन श्रीरामस्य धान्योन्य॑ श्रीतिरिति सूच्यते । इन्द्रोपेन्द्रमिश्रणादुपजा- तेद्त्तमू। “स्यादिन्दवज़ा यदि ती जगी ग: । उपेन्द्वज़ा जतजासततो गी । अनन्तरोदी- रेतलक्मभाजी पादी यदीयावुपजातयस्ता: 1 इति केदारेणोक्तल्लात, ॥ उपकमप्रकारमेवाइ-- अस्ति प्रद्यस्ता जनलोचनाना- मानन्द्संदायिपु कोसलेपु । आशज्ञासमुत्सारितदानवानां राज्ञामयोध्येति पुरी रघूणामू ॥ ११ ॥। अस्तीति । । समसतवसुसम्द्धतया सकलजननयनान- -दकरेप्विस्यर्यः । कोसलेपूत्तरकोसलेपु जनपदेपु । वहुवचनान्तैव देशविशेषस्थ संज्ञा । प्रदास्ता । आशयेव समुत्सारिता निरसा दानवा येपां तेपाम्‌ । चण्डदास- नानामिलर्य: । रघूणां रघुवंधोद्धचानां राजश्ञां. प्रजानुरश्कानां उपाणाम्‌ । रघुशब्देन लक्षणा । जनपददब्दानामतद्ाजलादडुपु ,छगसंभवाद्रघुरा- 4. 'सुनिसत्तमस्थ” दति पाठ:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now