प्रमाण निर्णय | Praman Nirnay

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Praman Nirnay by इन्द्रलाल शास्त्री विद्यालंकार - Indralal Shastri Vidyalankar

लेखक के बारे में अधिक जानकारी :

No Information available about इन्द्रलाल शास्त्री विद्यालंकार - Indralal Shastri Vidyalankar

Add Infomation AboutIndralal Shastri Vidyalankar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रमाणलक्षणानिर्णय: । १९१ तेत्र धकाक्षाकत्वे खति कुतस्ततो शस्यैव भकाशो न स्वरूपस्य ! शंक्तिवैकल्यात्‌ । तथाहि, यद्यत्रीशक्तं न तत्तस्यप्रकाद्कं, यथा चक्षू रसदिरदाक्तं च सकलमपि संवेदनं स्वभकाहो इति तद्वैकल्य- मिति चेत्‌। अस्यानुमानस्यापि यदि तद्वेकस्यं, अनुमानान्तरात्त- स्यापि तदन्तरात्तद्रैकस्यं प्रतिपत्तव्यमिति कथमनवम्थितिन- मवेत्‌ १ अभिंरुच्यभावात्‌, यावदभिरचिस्तावदेव भवत्यनुमानस्य भ्रवधस्तकृभावे त्ववास्थितिरेवेति चेश्न, तरिं इतथिद पि सकलस्य संवेदनस्य भकाहवैकल्यपतिपत्तिरिति- कथं तञ परोक्षत्व- वचनं तत सकलस्यापि संवेदनस्य स्वप्रकाशवेकल्यमनुमाना- दईैवाजिनमिषता स्वपकाशकमेव तदभ्युपगन्तव्यम्‌ 1 तद्रद्थज्ञानमः पि । तस्याप्यनुमानवदन्तोरूपतया परिस्फुटस्यावटोकनात्‌ । तच्छक्तेरपि तत एवाध्यवसायात्‌ । सत्यापि परोक्षत्वे कुतस्तस्य प्रतिपत्ति अन्यथा तद्भ्यनुन्ञानानचुषपत्ते । अथपरकाडादिवं तस्य तदन्यधानुपपन्नतया निणेयाविति चेन्न तंत्प्रकाशस्य ज्ञानधर्मत्वे ज्ञानवत्परोक्षस्यैव भावात्‌, तत्न च तद्‌- न्यथानुपत्तेनिर्णयः परिज्ञात एव तदुपपत्तेः । परिज्ञात पवां स्थैत इति चेत्‌, न तरि परोक्षत्वं ज्ञानस्य । तद्धमंस्यार्थपरकादास्य स्वप्रकारात्ये तद्व्यतिरेकिंणो ज्ञानस्यापि तडूपपत्ते ! अन्यतः स्तस्य परिक्षानामिति चेत कि पुनर तदन्यत्‌ प्रत्यक्षमिति चेन्न तस्येन्वियसंपयोगादुत्पत्तेः ज्ानधर्म चार्थप्रकादो तदभावात्‌ कथं १ जेनः प्रच्छति । २ मीर्मांसको वदति । ३ ज्ञानं न स्वप्रकाशकं तत्र तस्याशक्त- लात्‌ 1 ४ भाकाक्षाभावात्‌ । ५ जैन णाह ¦ £ अनुमानात्‌ । ७ ज्ञातुमिच्छता मीमांसकेन \ ८ अतमुखरूपतया । ५ तत्प्रतिपत्तिरेति शेष । १० जैन आह । ११ निश्चिते वस्तुनि । १२ स्वत- परतो वा इति शंकायां स्वत इति चेत । খই जैन आह ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now