पुरुदेवचंपू | Purudevchnpu

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Purudevchnpu by श्रीजिनदास - Srijindas

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीजिनदास - Srijindas

Add Infomation AboutSrijindas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(७) दिविधा: सुौदश्ो भांति यत्न मक्तोपपा: स्थिताः ॥ राजहंधाश्व सरेंसां तरंगविभवाश्रिता। ॥१६॥ या खल घ॑नश्रीसंपन्ना निश्र्ततामोद्सुमनोमिरामा सकलमुदृग्मि: शिरसा छाध्यमानमहिममाहिता विविधविनिन्नविशोमितेमालाब्या अलकामि- घानमहेति ॥ अलकाभिख्यया जुष्टा विकचान्नसगएखो ॥ निस्तमस्काऽपि या चित्रषुत्तमस्फुरणोञ्ज्यला ॥१७॥ शास्ता तस्याः सकलखचरल्मापक्नादीरकादी- खेलन्मालासदशविरसच्छासनः संबभूव ॥ धीरः श्री मानातिवल इति ख्यातनामा ख्गद्रः प्रख्यात श्री निजकुलमहामे रुप दा रशाखी ॥ १८ ॥ गंगीयंति सदा समस्तसरितो रोध्याचलंत्यद्रयो १ ভতগ হী বগা বা: ভয়ে: ललऊन : | ভু, दृग्दशने येषांते सुदृशः सम्परद शन संपज्ञाः । २ अनुउमाः मौक्तिकोपमाश्च | हे कलहंसाः, नुपोत्त- माश्च । ' राजईसत्तु कादबे कछहंसे नृपोत्तमे ? इति विश्वकोचनः । ४ शरधां तरगनिमवाभ्रेताः। नुपशरष्ठाः सस्नेहमनसे बेभवयुक्ताः करूहंशाश् सरोवराणां लद्टरीवेमवसंयुक्ताः। ५ विपुल्संपदापेता, मेघकान्तिसंपन्न:अ | ६ सानंदे/बंदद्मी स्मणीया, वुगंधिपुष्पै रमणोयाश्च । ७ विविपैर्विचित्रै पिभिः पश्षिभः शोभिना ये तमालतरवः तैरेयब्या, केशपक्षे विविष विचित्रविशोमितपुष्पष्ारषंपल्लाः । ८ कमलस्षरोवदना या नगरी अका [ अलकाश्रृणकुन्तछा: ] इति नाम्ना युक्तापि विकथा केररहिता इति बिरोषः, परिहारस्तु अलका इति नामघारेणी या पुरी प्रोत्फुछ्कमल युक्ततरामुखी विराजते | तथा तमोरहितापि थालका नगरी उत्कृश्तमों- बाहुस्येन प्रकाशसंयुक्तेति चित्रं, परिहारस्त्वेव तमोरहिता या नगरी उद्बर्त तमश्रः स्फुरणं यस्या: एताइशी अस्ति । ९ प्रथ्वीपतिः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now