गुरुकुल - पत्रिका | Gurukul Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gurukul Patrika by आचार्य प्रियव्रत - Aacharya Priyavrat

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य प्रियव्रत - Aacharya Priyavrat

Add Infomation AboutAacharya Priyavrat

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
चतुर्थ: पर्याप:-- स्कन्दस्वामिनः कालः श्री डा. मल्जूबमयकपन्तुल:, बेंदव्याकरणाध्यापकः, विश्वश्ञारती, शान्तिनिकेतनम्‌ स्कन्दस्वामिन:. कालबनिर्द्धारेणे तच्छिष्यस्य शतपयब्राह्यणभाष्यकारस्य हरिस्विपिचः काल एव श्राधारः । हरिस्वामिनः कालनि्णेयाय पत्‌ म्राधि- कारिक सूत्र लभ्यते तदस्ति वाराणपेयसंस्टृत- विश्वविद्यालयोपलभ्यमान, हरिस्वामिन. शतपथ- ब्राहमण माष्यस्य हस्तलिपे रादौ प्रास्ताविकत्वेनोपन्य- स्नम्‌ प्रघोनिर्दिष्टं श्लोककदम्बकम्‌, यदाधित्य विभिन्नेः विहृद्धि: हरिस्वामिनः काल.उपपरीक्षित::, तरतश्च र्कन्दस्वामिनोऽपि कालः अ्रनुमित. । हरिस्वामित प्रास्ताविकानि च पद्यानीमानि एव :-~ क्रीगणेशाय नम: मात्तामहमष्टाणेलं, महस्तशर्पि तामहम्‌ । সমান मातृकं वन्दे, यम्मत्तद्िरदाननम्‌ । ग्रभिध्याय विदस्वन्त भगवन्तं त्रयीमयम्‌ । श्रुर्यथेविवृत्ति वक्ष्ये प्रमाणफ्दनिश्चितम्‌ ।। याजवल्क्य मुनि शश्वत्तसिद्ध्यै कात्यायनं कुलगुरून्‌ । प्रणिपत्य करिष्येऽहं व्याख्या शतपथचश्नते: |) श्रूयत्तें पक्षिलस्वामी प्रवक्ता पदवाक्ययोः । प्रसिद्धो जगतीपौठे मीमांसो यज्ञमानक्ृत्‌ ॥ नागस्वामी तन्नप्ता श्रीगुहस्वासिनन्दन' । तत्र थाजी प्रमाणन ब्राहयो लक्ष्म्याः समेधितः ॥ तञ्जन्दनो हरिस्वामी प्रस्फ्रदेदवेदिमान । त्रमो व्थाख्वान्रौरेमोऽघीततन्द्रो गुरोर्मुखात्‌ ॥1 यः सम्राट्‌ कृतवान्‌ सप्तसोमसंस्थास्तथक्‌ श्रुतिम्‌ । व्याध्या कृत्वाउध्यापयन्यां धीरकव्दस्थाम्यस्ति मृ गुरु. ।। तत्तोऽधौततन््रो महुतन्त्तो विश्वोपकृतिहेतवे व्याचिख्यामुः श्रुतेरर्थः हरिस्वामी नतो गुरुम्‌ ॥ श्रीमतोऽवन्तिनाथस्य विकमाकंस्य कषितीशितुः । धर्माध्यक्षो हरिस्वामौ व्याच्यां कुवे অখামলি৭ 11 एवमेब सत्यव्रतसामश्रमिणा संपादिते साय- णोये शतपथन्नद्मणभाध्ये, एकेषाचिदध्यायानामुर्पारि हरिस्वामिनो5पि भाष्य दुश्यते । भ्रन्ते च प्रत्यध्याय श्लोकाविमौ लभ्येते -- नामस्वामिसुतोऽवन्त्यां पाराशर्यो वसन्‌ हरि. । श्रुत्य पातयामास शक्तित. पौष्करीयक. ॥। यदादीना कलेजंस्मु: सप्तत्रिशच्छतानि वे । चत्वा रिशत्समाइत्नान्या: तदा भाष्यमिदं कृतम्‌ ।। एतान्येत पद्मानि आश्वित्य अनेके नेकमत्य- पराणि मतानि उपस्थापितानि । ततश्च हरि- स्वामिनः कालसम्बन्धे विदरत्यु बहुविधा विप्रति- पत्तयः दृश्यन्ते । विप्रतिपत्तयः डा, लक्ष्मणस्व रूपेण हरिस्वामिनः ५३८तमः पश्चादीस्वीयः वत्सरकाल. म्रवेधारित., ततश्च स्कन्दस्वामिनः ५००तप. पश्चादीस्वीयः वत्सर काल: विभिभिन्‍य २ प्रा. भगवददतेन हरिस्वासिनः ६३सतम: पश्चादीस्वीय: वत्सरः ततश्व स्कन्दस्वामिनेः ६३०तमः पष्चादीस्वीय; वत्सरकालः श्रव- धारितः ।३ [70.399 ९० 51099152106 08606 प्र गणहकथ्णा0 6 .1.0.6., 29109, 0९6. 19386. 2 027 2 দে 086 06 91250) পিএ েহটিলেজ সাহা] ए? 54 ५78. ३ प्रा. भगवदूतः-वदिक्र वाडमय का इतिहास पज भाग, खं. २,१्‌. ३।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now