भारतीय अस्मिता और राष्ट्रीय चेतना के आधार श्री जगद्गुरू आद्य शंकराचार्य | Bhartiya Asmita Aur Rashtriya Chetna Ke Adhar Shree Jagadguru Aaddh Shankracharya

Bhartiya Asmita Aur Rashtriya Chetna Ke Adhar Shree Jagadguru Aaddh Shankracharya by विष्णुदत्त राकेश - Vishnudatt Rakesh

लेखक के बारे में अधिक जानकारी :

No Information available about विष्णुदत्त राकेश - Vishnudatt Rakesh

Add Infomation AboutVishnudatt Rakesh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीः भ।णष्यक। २।: श्रो २%९भ१५१९५ द|: আন ।यतल्लेंज।: | श्र थभिरि जयदगुरु श्री सन्तिधानम्‌ श्री भा रतीवीर्थ श्री चरणा: ॥ सबतत्वस्वतत्ता: श्रीमचछक रमगवत्ादाचार्था: प्रस्थाननय भाष्यका रत्वेन सर्वेरपि वि&<मि: संर्तुत। आचार्यतल्लजा:। उपनिषदः ब्रह्मसुत्राणि भवभवेषभीत। चेति त्रितयं प्रस्तातवयरब्देत व्यपदिश्थते । तस्येतस्य प्रस्थावनयस्य भगवत्पादीय भाष्यं अतिगम्भीरं मृदुमधु र५९५म्फितं चकास्ति । ॥ ज्ञानकर्मसमुच्चर्य4द निदः ॥ केवलातू शाषादेव भुक्तिः ने कर्मसभुच्चितोदिति ४गबत्पाद।: प्रस्थनन यंभाष्ये निपुण निरूपयामि; | प्रस्थोनवयें शानकर्मसमुच्चयबादानुकूलतथा आभासमानान्यपि वचने।नि निर्ण विचार्यमाणे सिद्धार्ता/व रीधी- व्येविति भाव्यक्रता सिद्धान्त: । तथाहि. भगवद्भीताबां “कर्मप्येवाधिकारस्ते” “करकमेव तस्मात्वं इत्यादिष परदेशेषु कर्म कर्तव्यत्वेन निर्दिष्ट “बज्यीलाआमृतमश्तुतें” “ततो मां सस्वतो साता” इंत्यादिषु मोक्षत।धनत्वेन शानभु१दिष्थ्मू । अतः शावकर्मणो: धभुच्चयी ४० १दभिप्रेतः इति स्थात्‌ केषांचितू संशेथ: । स चायं संशयोभगवत्पादे: उभयोरषि वर्चतयो: विदविद्वद्विषयकत्वेन व्यर्वस्थ।५१५।९१द्‌भिः परिहृतः| तंदुकत गीताभाष्ये “त५।चोपादित अविद्वद्विषयं कम विद्वद्धिषया च सवेकभंशन्यासपूर्विका ज्ञार्नानषटा” इति । एवमेवं ईशा।वास्योपनिषेद्ञपि स;ुण्चय एवं शानकेमणों: प्रतिपादित इति आपात्दशितां अतीयेत। तत्रीषि भगव॑त्वाद: उभयोरपि वचतयो: भिन्‍्नाधिकारिकर्ता प्रद्शयद्भि: सिद्धान्तों वणित: । ॥ जीवेश्व राभेदतत्वनिणथ:॥। जीवेश्व यो: प१९१।्थतों भेदों नास्तीति ४गवतपादा: सिद्धान्तितर्बन्त: | सोय॑ सिद्धान्त: ब्रन्दसूनेषु भेदपरतयापरिदृश्वम।नानि सूत्राणि प्र/णयद्भिः कश्िषिदाक्षिप्त:। तथाहि ब्रह्मसूत्रेषु 'भेदव्यपदेश।य।त्य:' अधिक तु भेदनिष्शात' “नेतरीचुपपत्ते: इत५।दीनि सूत्राणि जीषेरथ रीर्मेदं ब्रवते । कथं तयोरभेदो भवतत्ादोकतस्सेमच्छतं इत्ति । तत्र च ५५१०९ रित्थं समाध।च५भि हितम्‌ । योयं भेदस्चूनेषु प्रतिभ।स१ स फेवलं स्वनिक: परमा्थतस्तु अभेद एवेति। तथाच सूत्रभाष्ये भगवतदीथ) ग्रन्थः “परएवात्मां देहेन्टियमनोबुध्युपाधिभिः परिच्छिद्यभानों बले: श। री २इत्यु५चयते । तदपेक्षयाच कर्मत्वकेतृत्वादि भेदव्यवह। रो न विरुष्यते आवतत्वमसीत्यात्मकत्भ्रहणात्‌ । गुहीतेत्वात्मकत्वे बन्धमोक्षादि स्बन्थवहारपतिसिभाष्तिरेव ९५ प्‌ ' इति । ॥ जगत्‌ ब्रह्म ।न^्थ८्वं ध &।'्तः ॥ ^तदल्थत्यम्‌। रम भण रन्दिदिभिः इति सूत्रेण सवं <५।पि जभतो ब्रह्मागन्थतवभेभवान्‌ সপ: सिद्धन्तीन।९। तस्मिन्‌ ६९।न्ते बहवो वीदिनः विभ(तप५दन्ते । तथाहि एकं ब्रह्मीव १९५।४सदित्थभ्भुपगम्य- माने प्रत्यक्ष।दीतां भेदनिबन्धनार्नी अभाणानां का गति:। विधिप्रतिषेधर।श्स्य मोक्षशास्त्रस्य च का गतिः ? ब्रह्मभित्तस्य सन॑स्य।पि सिध्यते श्रुतेरपि मिथ्यात्भापतितमिति श्रुतिप्र/तिपादितस्षे आत्मेकत्वस्य सत्यतर्व॑ केथं सेत्स्थतीत्यादि । त एत आक्षेपाः भभवर्त। भाष्यकारेण सम्यकपरिहुताः । सर्वेषि प्रत्यक्षदिव्यवह।र:, विधिप्रतिषेधमोक्षशास्त्राणिच प्रातत्र ह्मात्मेकत्वंशानात्‌ सत्याच्येव । यथा स्वाप्निकों व्यवहार: अबोधातआक्‌ ९५५५१९२।५। सत्य एव ५१५ । प्रबोधोत्तरं खलू स्वष्नव्यवहीरस्य सिथ्यात्वसध्यवस्तीयते । एबमे१ ब्रह्मा- साक्षात्कवा राखावर्तनस्य प्रत्यक्षादिव्य१ह।९स्थ न किचितुवाधकम्‌। असत्येच वेदन्तवे।क्येन अतिपादितिस्थ ब्रह्म- এ অত नोपपच्चेते इत्यपि ने साथु। प्राजह्मात्मबोधात्‌ वेदान्तवाकयस्थासत्यत्वस्थवासिद्धे: । १२मार्थतः असत्यभिति चेत्‌ का क्षति: । शंकाविषादिना मरणदरदंनातू । असत्येत स्वप्नदशनेन सत्याया: समृद्ध সাথি:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now