तीर्थवन्दन संग्रह | Tirthvandan Sangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tirthvandan Sangrah by विद्याधर जोह्रापुरकर - Vidhyadhar Johrapurkar

लेखक के बारे में अधिक जानकारी :

No Information available about विद्याधर जोह्रापुरकर - Vidhyadhar Johrapurkar

Add Infomation AboutVidhyadhar Johrapurkar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
जटा[सिंदनन्दि-वराड्भचरित सगे २७ आयो जिनेन्द्रस्वजितो जिनश्व अनन्तजिच्याप्पसिनस्दनशं। सुरेन्द्रवन्यः सुमतिमहात्मा साक्ेतपुर्यी कि पदञ्च॒ जाताः ॥ <९ ७. कौशाम्बकश्नैव हि पद्ममासः भ्रावस्तिकः स्याज्जिनसभवश्ध ॥ चन्द्रप्रभश्नन्द्रपुरे प्रखूतः भेयान्‌ जिनेन्द्र+ खलु सिहपुयोम्‌ ॥ <२ 0: चाराणसो तो च लुपाश्वंपाश्वे। काकन्दिकश्ापि हि पुष्पदस्तः । भ्रीशीतलः खब्वथ भद्ग पुर्यी चंपापुरे चेव हि घाखुपूज्यः ॥ <२॥: काम्पिल्यजातो विमलो मनीन्‍्द्रो धर्मस्तस्था रत्तपुरे प्रखूतः। भ्रीसनतो राजगृद्टे वभूव नमिश्व मछिमिंथिलाप्रखुती ॥ <४॥ अरिट्ननेमिः किल शोरयंपु्या वीरस्तथा कुण्डपुरे वभूच । अस्थ्र कुन्धुश्व तथेव शान्तिस्नयोषपि ते नागपुरे प्रसत्ताणा ८५ ॥: केछासशेले चृषभो महात्मा चंपापुरे चेव हि घाखुपुज्यः। दृशाहनाथः पुनरूजयन्ते पावापुरे श्रीजिनवधेमान+5॥ ९१ ॥ शेषा जिनेन्द्रास्तपसः प्रभावाद्‌ विधूय कमोणि पुरातनानि । धीराः परां निद्वेतिमभ्युपेताः संभेदशैक्ोपवतास्तरेषु ॥ ९२ ॥ से ३१ पुराणि राष्ट्रीण मटश्वखेटान्‌ दोणीसुखान्‌ खर्वेडपत्तनानि । विहत्य धीमानवसानकाले शसैः प्रपेदे मणिमत्‌ तदेव ॥ ५५ ॥ ते संयतैः सागरबृद्धिछु ज्यैयैथोक्तचारित्रतपश्चभादेः । संन्‍्यासतस्त्यक्तुमनाः शरीर वरणक्ष्साथुर्गिरिमासरोद ॥ णद ॥ आरुह्म ते परवेतराजमित्थे तपस्विभिः साथसुपात्तयोंगेः। निवोणभूमो वरदत्तनाम्नः प्रदृक्षिणीकृत्य चमश्चवकार ॥ ५७ | परीषहारीनपरिश्रमेण जित्वा पुनर्वान्‍्तकपायदोपः । विम्ुच्य देह मुनिशुद्धछेश्य आराधनान्त भगवान्‌ जगाप ॥ १०८ ऐ. यथैव बीरः प्रविद्याय राज्य तपश्च सत्संयममाचचार | तथेव निवोणफलावसानां लोकप्रतिष्टां सुरलोकसूर्ध्ति ॥ १०९ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now