शिशुपालबधम् | Shishupalabadham

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shishupalabadham  by महाकवि माघ - Mahakavi Magh

लेखक के बारे में अधिक जानकारी :

No Information available about महाकवि माघ - Mahakavi Magh

Add Infomation AboutMahakavi Magh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शिशुपालबधस्य विवरणसंच्षेपः । २१ मतिभारवहनक्षमसमासाद्य यज्ञभारं॑ वोट्मभिलष॑ति; महात्मानस्तु शरगा55गतान्‌ रिपूनप्यनुग्टहृन्ति | महानद्यश्व सपत्ौरपि गिरिणिमरि- गौरखिं प्रापयन्ति। कालान्तरेषपि शत्रुविनाश: सम्भवरति, किन्तु मक्तद्विमनोक्कता: सुच्ददत्तु आज्जवयितुमशक्या एवं। देवताप्रोत्यथ- मरिबचः ग्रेयानिति यदि त्वं मनन्‍्यसे, तथाएपि मखविधातमधुना मा कार्षों:, यज्ञभोजिनो हि विब॒धा यज्जैनापि प्रौतिं लभन्ते । किच्न, प्राक्‌ पूज्याय पिदसखसे यदड़गोक़तं त्वया तत्पुत्नस्थ चेद्मम्य शतापराघसइनं, तदपि प्रतोक्षणोयमे व ; अड्ोक़तपालनं हि सतामवश्य- मेव विधेयम | स्वयं क्तानुग्रहस्य तम्थ विनाशाय समयमनपैेक्ष्य भवानपि नेव समथः | कार्य्थज्ञान्‌ गूट्चारिणशञ्रान्‌ कार्य्ेषु नियुज्य, मन्त्राद्म- ष्टादश स्थानानि ज्ञात्वा त्वया कार्यसिड्विविधेया | चारहौना हि राज- नोतिः कदाचिदपि नेव शोभते। अतः परमम्भाभिन्नेट, अन्यरविदित- स्वकम्ममि:, उमयस्मात्‌ जोविकाग्राहिमि:; भेद्यस्थाग्रे प्रकठितकूटलेख- नेश्व प्रणिधिभि: सचिवादय: दृषयित्वा भेदनोया: | किल्च, कार्य्यसाघन- कुशलैस्तव सचिवादिभिश्र “दन्द्रप्रस्थे अस्माक॑ मचहत्‌ कार्य भविष्यति, तदधघ्वरयात्राव्याजेन भवद्धि: सन्नद्व रतश्यमागन्तव्यम्‌” इति गूट्॑ सन्दिश्य गाजसमूदा: इन्द्रप्रस्थप्राप्ता: करिप्यन्ते। तत्र यज्ञसंसदि ततरभवत्सु भवत्सु युचिष्टिरस्य समधिकां भक्ति समोक्ष्य, विद्ेषबुद्ययश्चपलाश् तब शल्रवो नूनमेव वरमाचरिष्यान्त; एवच्च लप्मते तत्रेव युद्रावसरः। थे चेदिपतिना सममेश्वस्थमुपगताः अधि स्वाभिजनवेदिनश्र . तत्ा- वतिष्ठन्ते, त काककूलात्‌ कोकिला दव विपक्षमध्यादचिरेण पृथग्मता भविष्यन्ति। स्वाभाविकचापलदोषदप्रा: अस्थिरदृबलपत्षावलम्बिन: तस्थ चैद्यस्थ शत्रवर्गास्तव दुःसच्तेजसि विभावसों शोप्रमेव शलभवत्‌ विलयं गचरक्तन्तु” | इत्यं नौोतिमार्गानुसारिणीं रामोक्षिप्रतिबन्धिका- सौड़वीं रमणोयां वागावलों समाकण्य भिज्जनसंसदः समुत्तस्थों भगवान्‌ हरिः, तदतुसारतश्च॒ काय्यसम्पदं प्रचक्रमे इति | इति द्वितोयः सगेः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now