तत्वार्थश्लोकवर्त्तिकालंकार भाग - 5 | Tatvarthashlokavarttikalankar Bhag - 5

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tatvarthashlokavarttikalankar Bhag - 5  by माणिकचंद कौन्देय-Manikchand Kaundey

लेखक के बारे में अधिक जानकारी :

No Information available about माणिकचंद कौन्देय-Manikchand Kaundey

Add Infomation AboutManikchand Kaundey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
“-+ श्रीतलार्थ छझोकवारत्तिकका मूलाधार ८- पत्रम खड. अथ द्वितीयोध्यायः । ओऔपन्नमिक्षायिकों भावों मिश्रदच जोवस्थ स्वतत्वप्रोवयिकपारिणिकों थे ।) १॥ दिनवाष्टादशंकविज्ञतित्रि मेदा यथाक्रमम्‌ । २ ॥ सम्यक्त्ववारित्र । ३ ॥ शानद्शनदानलाम- भोगोपभोगवीर्याण ले ।| ४।॥ शानाज्ञानदशंनलब्धयइचनुस्त्रित्रिपजु्च सेदा: सम्यत्त्वयारित्र- संयभासंथमास्थ ॥1५)। गतिकवायलिड्गमिथ्यादर्शनाउसंयताईसिद्धलेश्यारचतुइचतुर प्ये कक कं कषह- भेदा: ॥ ६ ।| जीवभव्याइभस्यत्वानि चर ।। ७ ॥ उपयोगो लक्षणम्‌ 1८1 स द्विविधोष्टतुमेद: ॥ ९ ॥ संसारिणों मुकताइण ॥॥१०) समनस्काइमनस्का: ॥1११॥ सपस्तारिणस्थ्रतस्थावरा: ॥ ११॥ प्थग्यप्तेजो शायुवनस्पतयः स्थावराः 11 १३ ॥ होच्द्रियादय स्त्रसा: ॥। १४ ॥ पंचेन्द्रियाणि 11१५॥ दविविधानि ॥ १६ ।॥ निर्व॒त्युउक्त रणे द्रव्येन्तियम्‌ ॥ १७ ॥ लब्ध्युपपोगो भावेन्द्रियम्‌॥ १८ ॥॥ स्पर्शन रसनध्ाणचक्षु:ओत्राणि ॥ १९ ॥ स्पर्शरसगन््रवर्णशब्दास्तदर्या, 1२०॥ श्रुतमनिन्द्रियप्य ॥ २१ ॥ बनर्वत्यन्तानाभेकम ।। २२ ॥ कृमिविपीलिका प्रमरमनुष्यादोनासेकंकवद्धाति ॥२३॥ संजिन: समतत्का: ॥ २४॥ विप्रहगतों कर्ंग्रोग: ॥ २५।॥! अनुश्रेणि गति: ॥ २६॥ अविग्रहा जोवत्य 1 २७ ॥ डिप्रहुवतो व संप्तारिण: प्राह्न खनुरुप्र: ॥ २८ ॥ एकसमया:ति- ग्रहा 11 २९। एक द्वी त्रोस्वान!हारक: ॥ ३०! सम्मूछेनगर्भोपपादा जन्म ॥ ३१॥॥ सचिसशीतसंबुता: सेतरा भनिश्वारचकशस्तद्योवयः ॥ ३२ 1 जरायुजाण्डजपोताना गम: ॥ ३३ ।| देवनारकाणामुपपाद: !। ३४ ॥ शोेषाणा सम्मच्छेतम्‌ 1 ३५॥ ओऔदारिकर्तय क्रियिक्राहारकतंजस- कार्समणानि झरीराणि।। ३६ ॥ परं पर॑ सुक्ष्मम्‌ 1:७॥ प्रदेशतो5पंस्येयगुर्ण प्राऊतेगतात्‌ 1३८॥! अनम्तगुर्ण परे ।| ३९॥ अप्रतीघाते ॥ ४० ॥ अनादिसम्बन्धे च ॥ ४१॥ सर्वध्य । ४२॥ तदादीनि भाज्यानि युगपरदेकस्सिन्ना चतुरुप: । ४३1 निरुपभोगसत्त्यत्‌ | ४४ ॥ ग्मप्तम्म्‌ जक्न भाद्यम्‌ 11 ४५ ॥ ओऔपपादिक बंकियिकम्‌ ।। ४६ | रूब्ध्रिप्रत्ययं च ॥ ४७ ॥ तेत्समपि ॥ ४८३ शुभ विशुव्वमव्याघाति बराहारक्क प्रमत्तमंयतस्थेव ॥ ४९॥ नारकतम्मच्छतो मरुंसकानि 1 ५० ॥ न देवा: 1 ५१॥ शेयात्त्रिवेदा: 1 ५२।॥ ओऔपपाविकच रभोत्त्मदेहा: धंब्येधवर्षा यृषो नपवर्स्यापुष: ॥1 ५३ ॥| इति द्वितीयोध्य!य., |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now