दर्शनाड्क | Darshanadk

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Darshanadk  by भट्ट मथुरानाथ शास्त्री - Bhatt Mathuranath Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about भट्ट मथुरानाथ शास्त्री - Bhatt Mathuranath Shastri

Add Infomation AboutBhatt Mathuranath Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ज्तुय शरीरम्‌। इदमेव संसारदृक्षस्‍्य मूलमूत॑ त्रह्मरन्त्र- स्योध्वेस्थे महाशून्ये स्थितम। शिवस्थ शक्तो प्रतिफलन एवं नहानाद:, विन्दृबीजयो: सट्ठट्रादस्यद्यमानों अतित्तु भवति शक्तेश्व शिवे हत्युभयो: परसपरप्रतिफलनोदू- ' भूता या माया ततः सगांदिभूतो नादविन्दू आविभ- बतः। अयमाविर्भावः आद्याशक्ते, प्रथम उन्मेपः विसगा- स्यो वेदितव्य:। अत्रेव नादविन्द्वात्मना मृष्टेरइकुरो अत्यते | विस्तगस्थानमिदं नित्यानसमयत्रिति शात्रेपु असिद्धि:। [ बिन्दुभेदेन विन्दुवीजनादात्मना या द्िकोण- «५ तर , आूमिराविभू ता सेब शब्दतद्मरूपा कुलकुएडलिनी वह्मण: रणशरीरम्‌ तस्याः शक्तिरूपतया कुलत्वप,तत्त्वत्रयत्य कुरडलाकारयन्त्रऋपतया च कुरडलिनीट्म ! जगदुपा- महानाद एवं शब्दत्द्मा दानभूतानि सृक्मतत््वानि त्रिकोणादस्मान्रि:सृत्य रखस्थ निम्तप्रदेशीप भालसध्यमारम्य मेरुस्थ- क्रप्येन्तं सबत्र स्थितानि। त्रिप्वेतेपु दस्वेधु बिन्दु: शिवात्मक: , बीज शक्त्यात्मक , नादरच उम्रयोर्ियः र्‌ सम्रवाय इति वेद्विव्यय। विन्दुर्यमपरः कायरूप: , बीजज् 'अकथादि' रेखात्रयधटितनिखिलवर्णवल्ली- समन्वितत्रिकोशात्मकम। विन्दना ज्ञोमकेण बीजे क्षुब्चे नाद: संजायते | परविन्दोमिद्यमानाद्‌ बिन्दुबीजयो- झऋडद्धव: | अपरविन्दुना चुव्थाद्‌ बीजान्नादस्योडद्भूव:-- इत्येकः कालः । पररिमिन बिन्‍्दी शिवशक्त्योरविभागो बतते , अपरबिन्दी ताबतू शिवांशस्य ग्राधान्यम्‌। अविभक्ते परविन्दो इच्छादीनां शक्तीनामभिव्यक्ति- जे भवति। बिन्दुभेदेन योउव्यक्तात्मा रवो जायते स मा] अऑरनमंगनमनागाणा. 7 ति महानादनादया विवेक: ' वादेडग्मिशझारादि- बनते पर्वत शितों ग्रायरतान काइलिखात्यना परि- शुतः सन आशिनां देहमश्ये राजमानों बगहयेगावि- भंवति तार दकारावजातामत्यकता सवा उपासके साथिता मन्त्र: सुयुरय/अति-सूत्मत- या शनितों वी पयलत प्रमादि नत्रव ल्ोचने चे। मदानादपयनत तस्य गंतित सम्भग्नति बायारत्र प्रवेशासम्भवात । महानादस्थ शव शझन्य टि- रेका अहारन्प्रस्य मश्वस्थ इच्डाकाएयूते अव्यस्तादि- नादे लीना तिप्रति। अपराकोटिलावदबादिनिरूयेण श्रमध्यं भिल्रा मेरो प्रसरति। मेरोर्वअरेशों मूलाबार- चक्के सेव कुरडल्याव्मना परिणता भव॒ति ! अक्ारादि वर्ण मालासमन्धितं पृर्वाक्त बीजमस्थामंवः शक्ष्ती बि- यमानतया भावनीयम्‌ | ऊर्ध्याथः शक्तिदृवस्थ सन्धि- खत परो बिन्दुभावनीय: | स एवं महाकाल, यत्र ख- शक्त्या लिद्वितं श्रीगुरुवपु: योगिमिश्रिन्यते। महानाद- रूपादादिप्रणवादेव हंसाख्यो प्रक्ृतिपुरुषो निःसरतः। € , एतावलयालोचनया सिद्धथति बदद्रतनये विस्दु- नादकलादीनामन्ततश्रिच्छक्तेरेव विज्ञासहपत्वाद वें- न्दबशरीरमपि विन्मयमेव ग्राह्ममिति | विन्‍्दों: परावर- भेदेन तच्छरीरस्य परत्वापरत्वविभागेडपि चिस्मयत्वस्य , सब्र समानल्वम्‌। पेसर्गिकीकलारहस्यं विन्दुरह॒स्यं च | | | | 1 * तथा च कंकालमालिनीवचनम--“तर्मिन्‌ रे विसगे व निद्यानस्द निरश्ननम” इति | तुल्यमेव | _-िनननतजनननननननान.>५-3००-कनिननननिनन-ननान-..2-3-9५५०००रभ५०५५1०००ऑमिकम।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now