रसगंगाधर | Rasagangadhar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Rasagangadhar by भट्ट मथुरानाथ शास्त्री - Bhatt Mathuranath Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about भट्ट मथुरानाथ शास्त्री - Bhatt Mathuranath Shastri

Add Infomation AboutBhatt Mathuranath Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
52115| प्रारम्भिक वक्तव्यम्‌ । किए लि-। गद्गाधरो दिविपत्सिव रसगद्भाधरोडयमलकझ्भारशास्रग्रस्थेष्वद्धितीयः कमपि महि* मानसाबिष्करोदीति सन्‍्ये नात्र कश्विदपि विवेकशीलो विद्वान विवदेत । न्‍्यायमी- माँसादिशाखसरणिमजुसरन्ती येय विवेचनापद्धतिः श्रीमद्भिनवगुप्तपादाचायेरल- क्ारशास्ते३ढरिता, वाग्देवतापरावतारैः श्रीमम्सटमहैः कम्दछिता, श्रीमदुप्पय्यदी- स्षितप्रस्तिमिः घुडिपता, सेय पण्डितराजेतियथार्थबिरुदेन श्रीजगन्नाथन्रिश्नीलिना कलवत्तामापादितेति नास्ट्रत्र संशयावसरः । 'साहिल्े सुकुमारवस्तुत्रि ददन्यायग्रहप्रन्थिछे-- तर्के वा सयि संबिधातरि समे लीछायते भारती” इति तत्र भवत्तः कवितार्किकशिरोमणेः श्रीहरपस्प गर्षोक्तिः पाण्डितराजेनाप्यक्षेरश। कुतार्थतां नीता। अय॑ सु बिशेष+-श्रीहर्पस्थ काब्यानामिथ विवेचनाथचसामपि अन्यमन्थिमेदों विदुपामपि दुष्करशायः, पण्डितराजस्य तुभयत्रापि असच्नगस्भीरा सरस्वती सुरखरोतस्थिनीमजुक्षणमजुस्मारयति । नाष्यय महोदारों मम्मठमद्ट इव संक्षित्वाकू, न वा विश्वनाथ इव विवेचनादरिद्वाणां दर्पणद्शकः, नच दीक्षितस्पेवे- कदैशितास्य बच.सु। सर्वशाखसारः साहित्यमिति स्फुटमुपदर्शयतानेन रसनिरूपणे दशेनिकाः सिद्धान्ता यथा प्रोद्ण विवेशिताः, तथैधालड्ञारनिरूपणे शब्द्खण्डबि- चारा अपि कणेहत्य प्रतिपादिताः॥ मम्मटस्यामिमतं सर्वथा निदोर्ष काव्यमपि 'चे यदुपछमभ्यते, तर्हि पण्डितराजस्थ कृतिष्वेवेत्यपि सम्पगलुभूतम्‌। मधुररसब्यक्षकेप्बपि पद्येषु साथुय॑प्रातेकूलतया सर्वैरालझ्लारिकेरभिसतानों वर्णानाँ नितान्तमभावों यत्र अवेत्‌, ताइशानि प्रथानि संस्क्ृतभाषायां सन्ति न वेत्यस्सन्मित्रगेष्टगमेकदा विचारः प्रावतेत । ठदा-क्रियमाणे३न्वेपणें महाकबीनामपि सुवर्णमस्मिन्रिकपे न क्ट्विकालिसादिश्व्यमवातरत्‌, परण्डितराजस्थ तु सन्ति तथांविधानि प्रचानि येपां 'रेखात्ापि न मनागपि सडिनायते । अलक्षारशाखस्त सार्मिको विद्वान्‌ यदि कविर्स- बेत्‌, कीइशः स भवेदिति पण्डितराजनिदुशनेनेवाजुमातुं शक्‍्यते। अस्मदुगुरुचरण- भरतेनिवृत्तिसारे प्रतिपादितम-यत्‌ पण्डितराजादनन्तरं न तथाविधः संस्कृतकबिः २ थ्तु केश्विद तिशुढ़ी जगन्नाथोडपर एवं, प्रण्डितराजस्तु न त्रिशुह्ञीति समूदितम, न तदुचितम्‌ । आस्दां कश्रिदपरोडपि बअ्रिश्वली जगज्नाथः, पर पण्डितराजो5पि जिश्ुल्लीत्युपताम दथारेदि सादिलाचावेश्रीपुरुपोत्तमचतवेंदसद्माशयेन खीयहिन्दीरसगन्नापरभूमिकाया द॒ढ॑ ्रमाण- मसव्म्ब्य सुनिर्णीतम 1 ३ रस» भू७




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now