प्रबन्धचिन्तामणि भाग - 1 | Prabandh Chintamani Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prabandh Chintamani Bhag - 1 by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रकाशः ] विक्रमाकेग्रवन्धा: । डे राज्ञा' ,मित्रधमंमधिकमधिरोप्य' हत्युपरुद्ध/-यिन्महेन्द्रपाश्वादेकेन हायनेन हीनमधिक वा वषदात कारयेति। स तदज्ञीकृुल भूयोज्म्युपेतः सन्निति वाचसुवाच-महेन्द्रेणापि न 11 ९ भ्रे/ कोत्तर 12 मवति भर 18 निर्णय दिने तद्योग्य नवनवतिनेकोत्तर व्षशर्त भवति । इति निणये ज्ञाते, यावत्परस्मिन दिने तद्योग्य भश्यभो- ज्यादिपाक निषिद्धंय, हपः संग्रामसज्ो भूत्वा निशि तस्थों। तावत्तत्रेव रीता ससझुपागतः सन्‌ तैंक्नोज्यादिकमवीक्ष्य कैंदो राजानमधिचिक्षेप। तयोश्रिरं 'इन्हयुदे जायमाने खक्ृत- 5 सहायेन राज्ञा त॑ पएथ्वीतले पातयित्वा, हृदि चरणमारोप्य-६ष्ट देवतं स्मरेतद्यादिष्ट/ स हप ष् जगो ६354 छझुतसाहसेनाहं ५5 परितुदय 8 स्स्मिं प्‌ &#. + झ -तिवा : यत्कृद्यादेशकारी अग्निवेतालनामाहँ तव सिद्ध एवं निष्कण्टक तस्य राज्यमजनि। हत्थं तेन पराक्रमाक्रान्तदिग्वलथेन॑ षण्णवति प्रतिरुप- तिमण्डलानि खभोगमानिन्ये । ३. वन्‍्यो हस्ती स्फटिकघटिते भित्तिभागे खबिम्ब दृष्टा दूरागअतिगज इति ल्वदृद्विषां मन्दिरेषु | 10 हत्वा' कोपाहलितरदनस पुनर्वीक्ष्यममाणों मन्दं मन्दं स्पृशति करिणीशड्भया साहसाडूः ॥ रे “कालिदासायेमेहाकविभिरित्थ संस्तूयमानश्विरं प्राज्य साम्राज्य बुझुजे । साम्प्तमवसरायातां श्रीकालिदासंमहाकवेरुत्पत्ति संक्षेपतों ब्रूमः ।* २) अवन्दां पुरि शीविक्रमादितद्यराज्ञः खुता प्रियज्ञमञ्ञरी । साध्ध्ययनाय वररूचिनाम्नः पण्डितस्थ समर्पिता। सा प्राज्ञतया सवोणि शास्त्राणि तंत्पार्ख कियद्धिवासरैरधीत्य, यौवन-15 भरवतेमाना जनक नित्यमाराधयन्ती, कदाचिद्वसन्तसमये वर्तमाने गवाक्षे सुखासनासीना, मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि सश्वरन्तसुपाध्यायमालोक्य वातायनच्छायासु वि- आन्त तसुवाच । परिपाकपेदशलानि सहकारफलानि दशोयन्ती त॑ तेछ्चोलममवबुध्य-असूनि फलानि शीतलान्युष्णानि वा तुम्य॑ रोचन्ते-इति तद्बचनचातुरीतत्त्वमनववुध्य 'तान्युष्णान्ये- वाभिलषामी ति तेनोक्ते तदुपढोकितव््राश्वले तियेक तानि छुमोच। भूतलूपाताद्रजोंब्वगुणिठ-20 1 13 राजा । 2 7? ०घर्मेमधिरोप्प। 3 0.1) ०रुध्य; 108 नास्ति । 4 108 आशअहान्महेन्द्र०। 5 .0. नास्ति। 6 61) अधिक वा! नाखि। 7 3 नास्ति। 8 2 सन! नास्ति। 9.0.) ध्वाचम! नास्ति। 10 6. नास्ति। 11 7 नवति० । 12 8 छत; पा (वार) शतं। 18 1 भस्वतीति कथितमिति। 14 3 ०भ्रोज्यादिकं; भोज्यादिक पा्कं। 15 7? निषेष्य + 16 .> पूर्वरीद्या। 17 51) नास्ति; |) स नृप जगो । 10 7? “तदू” नास्ति।1 19 6.1) नासखि। 20 ) «शेप च। 21 13 ०चिरदन्द्०; 2 तयोईन्ह्रू०। 22 3 घृथिवी० । 28 अत्र 1)0 आदर्श-आदिष्टः सन्‌ अहो असर करिघटाविधट्टनेक- पंचाननस्थ महत्साहइसम्‌ । यत्सत्त्वेन कि न जायते । यतः--- (२) सरवेकतानवृत्तीनां प्रतिज्ञाताथेकारिणाम्‌ | भ्रभविष्णुन देवो5पि कि पुनः प्राकृतों ज़नः ॥ एवं विस्टृइ्थ” एतावानघिकः पाठः । 24 1) अमुनाजुत०। 25 21) “'अहं! नास्ति।1 26 ४ तुषशोे। 27 0? “अस्ति' नास्ति। 28 57 त्तेन राज्ञा । 29 3 परि० । .30 7? ०दिकृचक्रेणफ; 10०८ ०ऋन्तसण्डलेन । 31 3 खभोगतां निन्यिरे ।, 82 ? चिज्ञो। 88 1) स्फुटिक० । 84 ? चित्रभागे। 95 ४ हित्वा। 306 7 .-ीक्षण । 87 2.1)? घसाइसाहु। +“ एप द्वितारकान्तगतः पाठः 1)? आदशषु नोपलम्यते। 388 ? कालिदासिमिः कविभिरित्थं। 389 ? राज्य । 40 7 कालिदासकवे ० ।' 41 13 संक्षेपात्‌। 42 3 विक्रमादियसुता; -? ०दिल्यख सुता।' 48..3.? वेदगर्भनान्न:। 44 120 अदृत्ता। 45 3 तस्य। 406 3 कियद- याप्ते० । 47 3 योवनभरे वर्तेमाने; !?- योवने भरे वतेमाना। 48 / प्रवतें०। 49 ४ सुखासीना। -50 ०च्छायाविश्रास्तं । 51 1? तन्न छो० । 54 ततः किद्निदुपढो० । -53 ? भूतढरूपतितानि रजो० ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now