पालिपाठावली भाग - 1 | Palipathavali Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Palipathavali Bhag - 1  by मुनि जिनविजय - Muni Jinvijay

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
बावेरु-जातक १९ नो पि बोधिसत्तत्स ओबादे उत्वा दानादीनि पुम्जानि कत्वा देवनयरे पूरेप्ति १२, वावेरुजजातक 15 जाम <€ू-- अतीते बाराणसिय न्मदत्ते रज्ते कोरेन्ते बोषिस्ततों मोरयोनियं निव्बत्तित्वा बुद्धि अन्वाय स्ोमश्प्पत्तो अरब्भे विचरि। तदा एकच वाणिना दिसाकाकं गहेत्वा नावाय बावेहरई अगमंसु तरिंम किर काले बावेरुट्टे सकुणा नाम नत्यि । भागतागता 5 रहवापिनों ते कूपगे निप्तिज्ञ दिखा “पर्सश्थिमत्स छविवण्णे, गल- परियोसान मुखतुण्डंक॑ मणिगुलसदिस्तानि अक्खीनी'ति काक्मेव पप्नप्तित्वा ते वाणिनके आहंसु 'इम अय्यो स्कु्ण अम्हाक देप । अम्हाक॑ हि इमिना अत्यो, तुम्हे अतनो रद्टे असम झमिस्सपा! ति। ८ तेन हि मूलेन गण्हया ” ति। “ कहापणेन नोदेथा ? ति। 10 #देमा ? ति । अनुपुन्भेन वड्लेल्वा '्सतेन देषा ! ति बुत्ते £ अम्हा्क एस बहूपकारो, उुम्हेहि पन सद्धि मेत्ती होतू ” ति कहापणप्ततं गहेत्वा पा । ते ते गहेत्वा सुवण्णपक्षरे पक्सिपित्वा नानप्पकारेन मच्छमंसेन चेव फठाफलेन च पट्निग्गपु । अम्जेस् सकुणानं अविज्ममानइने दूसहि अस्द्धम्मेहि; प्रमन्नागतो काको 15 छामग्ययप्तग्गप्पत्तो अहोसि । पुनवारे ते वाणिना एक मयूररानान गहेत्वा यया अच्छरासद्वेन वस्सति पाणिप्पहारसदेन नचति एवं प्रिक्सापेत्वा, बावेरुरईं अगमंसु । सो महानंने स्न्निपत्िते नावाय घुरे ठत्वा पकखे विधूनित्वा मघुरस्सरं निच्छारेत्वा नथि। मनुस्सा ते दिप्ता सोमनत्स-नाता 'एतं अय्या सोमग्गप्पत्त सुप्तिक्सित- 40 स्कुणरानान जम्हाक॑ देवा ” ति आहंसु । “अम्हेहि पठम॑ काको




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now