महामांगलिक पितृस्वरूप संस्मरण स्तुत्यात्मक तथा स्वरूपवर्णनात्मक | Mahamangalik Pitriswarup Sansmaran Stutyatmak Tatha Swarupvarnanatmak

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Mahamangalik Pitriswarup Sansmaran Stutyatmak Tatha Swarupvarnanatmak by मोतीलाल शर्मा भारद्वाज - Motilal Sharma Bhardwaj

लेखक के बारे में अधिक जानकारी :

No Information available about मोतीलाल शर्मा भारद्वाज - Motilal Sharma Bhardwaj

Add Infomation AboutMotilal Sharma Bhardwaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(&) १+२. मिगमानुगता महामभलप्रदा पितस्तुतिः स्वरूपवर्णनात्मिका (१)--उदीरतामवर उत्परास उन्मध्यमाः पिवरः सोम्यासः । अस॒' य ईयुरइका ऋततज्ञास्ते नोड्वन्तु पितरों दवेष ॥ (२--5दं पितृम्पों नमो अस्त्वच्च ये पूवीसो य उपरास ईयू। । ये पार्थिवे रजस्पो निषत्ता ये वा नूने सुबृजना सु जिस्ञ ॥ (३)--आहं पितृन्त्सब्रिदत्रों अवित्ति नपातं च प्रिक्रम्ण च पिष्णो: । बरहिपदी ये स्वधया सुतस्थ भजन्त पिलस्त इहागमिष्टाः ॥ (४)--पहिपद पितर ऊत्यवांगिमा वो हव्या चकुमा जुपध्यम । दे आ गतारसा शुल्तमेनाथा नः शंयोररपरों दधात ।॥ (४)--उपहूताः पितरः सोम्यासों बहिप्येपु निधिपु प्रियेपु । ते आय गमन्तु ते डह श्रृवन्‍्त्यधि बवन्‍्तु तेज्यन्वस्मान ॥ (६) --आच्या ज्ञानु दक्षिणतों निपद्ये म॑ यत्रमासि ग्रणीत विश्ये । मा हिसिए पितरः फेस चिन्रो यद्ठ आग; पृरुपता क्रम ॥ (७)-- आसीनासो अरुणीनामपस्थे रयि धच दाशुपे मंत्योय । पुश्रभ्यः पितररतस्प वस्त्र 9 यच्छत ते इहोजे दघात ॥ (५)--ये नः पूर्वें पितरः सीम्यासो5नृहिरे सोमपीथं बसिष्टाः । तेमियमः संरराणों हवीप्युशन्लुशदूमिः श्रतिकाममचु ॥ (६)--से ताहपुर्देवश्ा जेहमाना होत्राविदः स्तोमतशसों अके! । आग्ने याद्वि सुदिदत्रे मिरवाद सत्पे/ कब्ये: पित्मिषेमसद्मिः | (१०)-से सत्यासों हविरदों दृरिष्पा इन्द्रेण देखें: सरभ॑ दधानाः | आगने यादि सद्ख देवपन्दँ: परेः पूँव: पितृभि्रमेसद्भि: ॥ (१ १)-अग्निष्याचा: पितर एट्र गच्छत सदः्सदः संदत सुप्रणीतयः | अत्ता हवीपि प्रयतानि वहिष्यथा रथि सर्वबीरं दधघातन ॥ (5




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now