खरतरगच्छ बृहदगुर्वावलि | Kharatara Gaccha Brihad Gurvavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kharatara Gaccha Brihad Gurvavali by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
युगप्रधानाचार्यगुर्वावली । ३ आमनन्‍्तुरुमनिरभिी सह खानखिता मुनयो प्िचार विधातुकामास्तप्ठन्ति | स च विचागे न्‍्यायवादिराजप्रत्यक्॑ क्रिय- माण! शोमते । ततः पूज्यः प्रत्यक्षमपितव्य विचारप्रस्तावे प्रमादं कुखा' । दतो राज्ाब्माणि-वुक्तमेव कर्तव्यमसामिः | ततथ्िन्तिते दिने तस्मिस्नेव देयगृह श्री सूरा चा ये प्रभ्ृतिचतुरशीतिराचार्याः खय्िभूत्यनुसारेणोपविष्टाः | राजा- उपि प्रधानपुरुपराकारितः | सो5प्युपविष्ट. । राज्नोक्तम-'उपरोधित ! आत्मसम्मतानाकारय' 1 ततः स तत्न गत्वा जिल्च- पयति श्रीयधमानस्रीन-“सर्चे मुनीन्द्रा उपप्रि्ठाः सपरियागः | श्रीदुल्भराजशथ पद्चाशरीयदेवशहे/ युष्माऊमागम- नमालोफ्यते | तेड्प्याचार्या: पूजितास्ताम्यूलदानेन राज्ञा' । तच्छुलोपरोहितशुखात्‌ पैश्ाच्ट्रीवद्मानसरयः श्रीसुर्म- खामिजम्पूखामिप्रभृतिचतु, .... च्‌ सुगप्रधानान्‌ उरीन+ हृदये इत्ता पण्डितश्रीजिनेश्वरेंप्भूतिकृतिचिद्वीतार्थसुसाधु- मिः सह चलिताः सुशकुनेन। तत्न ग्राप्ता,, शृपतिना दक्शिते खान उपपिष्टाः, पण्डितजिनेश्वरदत्तनिष्यायाम्‌ । आत्मना च गुरुमणितोचितासने गुरुपादान्त उपविष्टः | राजा च ताम्बूलदान दातु प्रवृत्तः | ततः सर्वक्षोकसमक्ष मणितवन्तो शुरबः-साधूना ताम्बूलग्रहण न युज्यते राजन्‌ !!। यत उक्तम्‌- न्रह्मचारियतीना च विधवाना च योपिताम्‌। ताम्यूछभक्षण विप्रा ! गोमांसान्न विदिष्यते ॥[श] ततो विवेक्िलोकस्स समाधिजाता गुरुष प्िपये। गुरुभिभेणितम-एप पण्डितजिनेश्वर उत्तर्प्रत्युच्र यद्भणि- प्यति तदस्माक सम्मतमेव ।' संवेरपि मणित 'भयत' | ततो झर्यबराचार्यणोक्तम-ये वसतोौ बसन्ति मुनयस्ते पदद- शैनपाध्या' आयेण । पदठरीनानीद क्षपणकजटिप्रभृतीनि-इत्यर्थनिर्णयाय नूतनयादखलपुस्तिरां वाचनाथ गृहीता करे । तसिन्‌ प्रस्तावे “भाविनि भूतवदुपचार”” इति न्यायाच्छ्रीजिनेश्वरख्रिणा भणितम-“श्रीदुरूममहाराज ! युप्माऊ छोफे फि पूर्वपुरुपविद्िता नीतिः प्रयर्तते, अथया आधुनिकपुरुषदर्शिता नूतना नीतिः ₹! || ततो राज्ञा भणितम्‌-अस्मार् देशे पूर्वजयणिता राजनीतिः प्रयर्तते नाइन्या' । ततो जिनेश्वरसरिमिरुक्तम-“महाराज | असाक मतेड्पि यदू गण- घरेश्नतुदेशपूर्यधरेश यो दर्शितो माण' स एव प्रमाणीफते युज्यते, नाउन्य/ । ततो राज्ञोक्त युक्तमेव | ततो जिनेश्वर- स्रिमिरक्तम्‌--महाराज | यय द्रदेशादागता;, पूर्वपुरुपत्िरिचित्खसिद्धान्तपुस्तऊबन्द नानीतम्‌ । एतेपा मठेभ्यो महा- राज ! यूयमानयत पूर्वपुरुषविराचितसिद्धास्तपुस्तऊगण्डलक ब्रेन मार्गामामेनि्यय हर्म '” | ततो राजोक्तास्ते-धुक्त बदन्‍्त्येते, खपुरुपान्‌ प्रेपपामि, यूय पुस्तकसमर्पणे निरोप ददध्वम! । ते च जानन्त्येपामेव पक्षो भगिष्यतीति, दृष्णीं विधाय खितास्ते। तेतो राजा खपुरुषा' प्रेपिता.-शीध सिद्धान्तपु्तकगण्डलकमानयत | शीध्रमानीतम्‌। आनीत- सात्रमेर छोटितम। तप्र ठेवगुरुप्रमादाद्‌ दशयक्रालिफ चत्॒ु्दश्पूर्धधरमिरचित निर्मेतम्‌ | तम्मिन्‌ भथेममेयेय गाथा निगता- अन्नद् पगड छेण, भइज्ज सघणासण । उच्चारभूमिसपन्न, शत्थीपरुविवज्िय ॥ (श एबंविधाया बसतौ बसन्ति साथवों न देवगहे। राज्षा भायित युक्तमुक्तम्‌ । +सर्वेडघिकारिणो विदन्सि निरुचरी- १ विचार करिप्यन्ति! इत्येव प्र०। २ 'पूज्या प्रत्यक्षा मवितायः इति मूला० । + दष्डान्तगेतपाठस्थाने प्र०. 'विजप्ता वरद्धमानाचायी सर्ये उपविष्टा सम्ति' इत्येव वावयविन्यास | ३ “पश्चात्‌? नास्ति प्र० | + प्र० वयुधरमस्वाम्यादियुगप्रधानान! इत्येव | ४ जिनेश्वरगणि प्रमृति” | ५ जिनेश्वरगणिद्त? | ६ 'पुम्तिका करे घृता' इत्येव प्र० 1 ७ '्रम्तावे जिनेश्वरसूरिणा मणित मो राजन? इत्पेव प्र०1 ८ 'पूर्रराज्नीति ” प्र०। ९ 'जिनेश्वरेणोक्त राजन” | १० विरचितानि पुम्तकादीनि नानीतानि ११ “सिद्धान्तपुस्तक येन मार्गनिश्वये कर्म | १९ 'तततो! नास्ति1 १३ तृष्णी म्थित्ा | १४ 'राज्ा स्वपुरुषा प्रेषित । शीघ्र पुस्त- धान्यानीतानि | छोटितानि' इत्पेप पाठ प्रत्यन्तरे। १७ त्त्रेय गाया। + ण्तचिहाक्षितपाठम्थाने प्र०-'सौरपिकारिपुरपै्िंदित निरचरीमृता अम्मद्गुरय । तत सर्च राजप्रत्यक्ष गुल्वेन वद्धमानसृग्योहक्ीहृता । येनास्‍्मान्‌ चहुमन्यते राज'। इस्पेपा पक्ति ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now