अध्यात्म रामायणम् | Aadhyatm Ramayanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aadhyatm Ramayanam by प्रभात शास्त्री - Prabhat Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about प्रभात शास्त्री - Prabhat Shastri

Add Infomation AboutPrabhat Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उपोद्चातः वाल्मीकिरामायणम्‌ ७... मर्यादापुरुषोत्तमश्रीरामचन्द्रस्य पवित्रचरित्रचित्रणात्मकमादिकविमह्षिवाल्मीकिना णतिम्‌--आदिकाव्यं रामाय्ं समग्रे भारते चिरकालात्‌ मननशीलानां मुनीनां तत्त्वचिन्तकानां दाशनिकाना कल्पनाजगति विचरणशीलानां सिद्धसारस्वतकवीनां लोकभाषायां गीतलेखकग्माम्यकवीनां रामकथा5ध्धारेण नृत्यकारिणां तरुणीतरुणानाओ्च प्रेरणाप्रदायकम। भारताद सुदूरेषु देशदेशान्तरेष्वपि रम्येयं रामायणी कथा वाल्मी- किरामायणप्रभावात्‌ लछोकप्रिया वर्तते। तस्मादेव बहुवों विद्वासों भगवन्तं रामचन्द्र परब्रह्मपरमात्मनोज्वतारं स्वीकृत्य. साकाररूूपेण. निस्काररूपेण चाउ5राधनाय पाण्डित्यपूर्णानू सरकान्‌ सरसांश्व बहुनू ग्रन्थान्‌ प्रणीय. भारतीयजनसमाजान्‌ रामकथाकण्ठहारानचक रु । क्रान्तिद्शित। कवयों वाल्मीकिरामायणात्‌ प्रेरणामवाप्य. संस्कृतभाषायां प्रादेशिकभाषायाञच पौराणिकपद्धत्या चरितवर्णनात्मकशैल्या नर बहूनां रामायणानां नाठकानां' चम्पूतां महाकाव्याताझूव रचनतां विदधु:। तासु कृतिषु महाकविभासस्य प्रतिमानाटकम' भवभूते: 'उत्तररामचरितंम्‌' मुरारे: अनधेराधंवर्म राजशेंखरस्य बालरामायणम्‌”' दिद्लनागस्यथ कुन्दमालानाटकर्म! कालिदासस्थ 'रघुवंशम्‌' कुमार- दासस्यप जानकीहरणम्‌” धाराधीशभोजस्थ चम्पूरामायणम्‌' संस्कृतसाहित्यानुरागिणां सहृदयानां सुधीधौरेयाणां समाजे बहुनि लोकप्रियाणि वत॑न्ते। मुद्रणप्रधाने5प्यस्मिन्‌ युगे रामचरितमवलम्ब्य किखितानां बहुनां महाकाव्यानां नाटकानां चम्पूनां रामाय- णानाव्च पाण्डुलिपयोथ्यावध्यमुद्रिता एवं कपठावेष्टितास्ता भारतीयपुस्तकालयेषु वैदेशिकेष्‌ संग्रहालयेष्‌ व राराजन्ते। अध्यात्मरामायणम्‌ सत्यपि महनीये रमणीये वाल्मीकीये रामायणे कस्मात्‌ कारणात्‌ प्रस्तुतस्य अध्यात्मरामायणस्यः रचना सण्जातेत्यत्र 'किल्चिद्विविचन न भविष्यत्यप्रासज़िकम्‌। बोौद्धा विद्वांसः साधारणजनसमाजेषु विद्वद्वगेंषु च भगवतीं सीतां भगवन्तं रामचन्द्र प्रति---अश्रद्धोत्पादनाय, दह्वरथजातकम्‌' पाछिभाषायां प्रणीतवन्त:। जातकसिद




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now