जातक माला | Jatak Mala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jatak Mala by पि. एल. वैद्य - P. L. Vaidya

लेखक के बारे में अधिक जानकारी :

No Information available about पि. एल. वैद्य - P. L. Vaidya

Add Infomation AboutP. L. Vaidya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२ शिविज्ञातकम्‌ । दुष्करशतसमुदानीतोडयमस्मदर्थ तेन भगवता संद्धम इति सत्कृत्य श्रोतन्‍्य | तथयाजुश्रूयते- है बोधिसत्नभूत किलाय.. भगयानपरिमितकांलाम्यासात्सामीभूतोपचितपुण्यकर्मा कदाचिच्छित्रीना राजा वभूव । स वाल्याअशल्ेव इद्धोपासनरतिर्विनयाजुरक्तोड्लुरक्तप्रकृति 5 प्रकृतिमेघावित्यादनेकबिद्याधिगमगिपुछतरमतिरुत्साहमब्नप्रभावशक्तिदेवसपन्न॒खा इव प्रजा. प्रजा पालयति सम | तस्मिंखिवगोनुगुणा गरुणौघा सहपेयोगादिव सनिप्रिष्ठ । समस्तरूपा जिवभुन चासु 10 पिरोधसक्षोमविपन्नतोभा ॥ १ ॥ विडम्बनेवायिनयोद्धताना दुर्मेघसामापदिवातिकष्टा । अल्पात्मना या म्दिरिव लक्ष्मी बभूब सा तन्न ययार्थनामा ॥ २॥ 15 उद्ारभावात्करुणागुणान्च वित्ताधिपव्याच्व स राजवर्य । रेमेईर्थिनामीप्सितसिद्धिहपी- दक्किष्टशोभानि मुखानि पश्यन्‌॥ ३ ॥ अथ स राजा दानप्रियत्वात्समततो नगरस्य सर्वोपफरणधनधान्यसम्द्धा दानशाल्रा ७ कारयित्वा खमाहात्म्यानुरूप यथाभिप्रायसपादित सोपचार मनोहस्मनतिक्रान्तकाल्सुभग दानवर्ष कृतयुगमेघ इब यवप । अन्नमन्नार्थिम्य पान पानार्थिम्य शायनासनवसनभोजन- गन्धमाल्यरजतसुवर्णादिक तत्तदर्थिम्य । अथ तस्य राज्ञ प्रदानौदार्यश्रवणाद्विस्मितप्रमुदित- हृदया नानादिगमिलक्षितदेशनियासिन पुरुषास्त देशमुपजग्मु । परीक् कृत्त मनसा इलोक- श्ढ मन्येष्वल्ब्धप्रणयायफाशा | तमर्थिन प्रीतमुखा समीयु- महाहदद वन्‍्यगजा ययैय || 9 ॥ अय स राजा समन्‍्तत समापततो लामाशाप्रमुदितमनस पयिकजननेपच्य- प्रच्छादितशोभस्य वनीपकजनस्य ३0




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now