गण्डव्यूहसूत्रम | Gandavyuhasutra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gandavyuhasutra by पि. एल. वैद्य - P. L. Vaidya

लेखक के बारे में अधिक जानकारी :

No Information available about पि. एल. वैद्य - P. L. Vaidya

Add Infomation AboutP. L. Vaidya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तालिका 3586:787 &४४:5770558690४ सर्वेत्रुद्वर्ससंचारणा धारणी पधमनलनेत्रधसैपर्यायः असब्बमुखों बोधिसत्त्वविग्ोश्षः सरस्वत्या घारण्यालोकः असहृब्यूह: तथागतबिसोक्षः समन्तसुखविश्युद्धिव्यूह: समाधि: अशोकजक्षेमध्वजों बोधिसत्वविसोक्ष अपराजितब्वजोे बोधिसतच्त्वविभोक्षः वज्ञाचि:समाध्यवभास समनतव्यूह: प्रज्ञापारमितामुखपरिवरत: अनिशान्तज्ञानप्रद्ीपो बोधिसत्वविमोक्षः सर्वेधर्मज्ञानशिल्पाभशिज्ञावान्‌ ज्ञानालोकः अक्षयव्यूहपुण्यकोषो बोधिसत्त्वविमोक्ष : मन:कोशसंभवानि पुण्यानि अप्रतिद्दतग्रणिधिममुण्डलब्यूदो बोधिसत्त्वविमोक्ष: सर्वेसत्वसंतोषणसमन्तमु खबुद्ध दशेन- पूजोपस्थानगन्धनिस्वम््‌ । गम ़ः हि ब्ब ड् | आल (7 खमंन्‍.. पा ह& सा 69 अपन कम लिंक, हड“ चुन कक बहाने भीम, 1६ ध्ट (5 बी न । छ पड +० लीं न हट अष्यर्बओ. बह. ३० अकनाअ के. किक ड्जिः असद्णनकादित्ञास' लो कः ; सर्वेपा सच्यार्था ज्ञासम । बुद्धालां भगवता दरशनम । सर्वा विध्वानज्ञानस । तसथागतद्शनाबिरिहः ! तथागतपादमूले विहार: । सर्वेषां देवादीनामुपदेशद/ नम । समन्तमुखबारणीज्ञानम ! एकाचित्तोत्पादिन सर्वेज्ञानस्‌ ! गणनानयज्ञानम्‌ । एकपिठरिकया सर्वसत्त्वसंतपेणम | सर्वेसत्वेभ्योडज्नादिदानम । ग्रहसंपत । सर्वामिप्रायपरिपूरिः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now