प्रभावक चरित | Prabhavak Charit

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prabhachndra Acharya Prabhavak Charit by आचार्य प्रभाचन्द्र - Aacharya Prabhachandra

लेखकों के बारे में अधिक जानकारी :

आचार्य जिनविजय मुनि - Achary Jinvijay Muni

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

आचार्य प्रभाचन्द्र - Aacharya Prabhachandra

No Information available about आचार्य प्रभाचन्द्र - Aacharya Prabhachandra

Add Infomation AboutAacharya Prabhachandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
६ -#>-समीन+ कनजनेनननप जीनत जे का] ॥ सिंघीजैनप्रन्थमालासंस्थापकप्रशस्तिः ॥ | चद़ाभिषे देशें सुप्रसिद्धा मनोरमा । मुश्शिदाबाद इलाख्या पुरी वेभवशालिनी ॥ निवसन्लनेके तत्र जना ऊकेशवंशजाः । धनाव्या नृपसच्या धर्मकर्मपरायणाः ॥ श्रीडालचन्द इल्यासीत्‌ तेष्वेको वहुभाग्यवान्‌ । साधुवत्‌ सुचरित्रो यः सिंधीकुलप्रभाकरः ॥ ६ बाल्य एवायतो यो हि कतु व्यापारविस्तृतिम। कलिकातामहायुवां धृतथमाथेतिश्वयः ॥| झुशाग्रया खबुझ्यैव सद्ृत्या च सुनिष्ठया । उपार्ज्य बिपुलां लक्ष्मी जातों कोट्यपिपो दि सः॥ तस्प मनुकुमारीति सन्नारीकुलमण्डना । पतिम्रता प्रिया जाता शीलसाभाग्यमूषणा || श्रीवहादुरसिंहास्यः सद्गुणी सुपुत्र्तयोः । अस्येप सुकृती दानी धर्मप्रियो धियां निधिः ॥ ग्राप्ता पुण्यवताउनेन प्रिया तिल्कसुन्दरी | यसाः सौमाग्यदीपेन प्रदी् यदुह्मद्गमणम्‌ ॥ श्रीमार्‌ रजेद्रसिंहोषसि ज्येग्रएत्रः सुशिक्षितः । यः सर्वकार्यदक्षलात्‌ बाहुबेथ हि दक्षिण! )॥ नोन्‍्द्रापिंह इद्यास्यस्तेजखी मध्यमः सुतः । सुनुवीरन्द्रतिंहश्न कनिष्ठ: सोम्यदर्शनः ॥ सन्ति त्रयोडपि सलुच्रा आप्तमक्तिपरयणाः । विनीताः सरठा भव्याः पितुर्मागौनुगामिनः ॥ अन्येपि बहवश्वास् सन्ति खख्तादिवान्धवाः । ध्नेरजनः समृद्धोडयं ततो राजेद राजते ॥ अन्यच- सरखत्ां सदासक्तो मूत्वा रक्ष्मीप्रियोध्प्ययम्‌ । तत्राप्येप सदाचारी तब्ित्रं विदुपां खलु ॥ न॑ गयों नाप्यहंकारों न विठासो न दुष्कृतिः । धथयतेड्य णहे कापि सता तद्‌ विस्मयास्ददण॥ भक्तों गुरुवतानां यो विनीतः सबनान्‌ भ्रति । पन्धुजनेज्जुरक्तोडसि प्रीतः पोष्यगणेष्वपि ॥| देश-कालसितिज्ञो5्यं विद्या-विज्ञानपूजकः । इतिद्ासादिसाहिल्-संस्कृति-सत्कलाग्रियः ॥ समुन्नंस समाजसय धर्मसोत्करषहेतवे । प्रचाराथ सुशिक्षाया व्ययत्येप धरने घनम्‌ ॥॥ गला सभा-समिलादा भूलाध्यक्षपदाडितः। दत्त्या दाने ययायोग्यं श्रोत्साहयति कमेठान्‌ ॥ एवं धनेन देहेन शानेन शुभनिष्ठया । करोल्ययं ययाशक्ति सत्कमोणि सदाशयः ॥ अयान्यदा असद्गेन खपितुः स्मृतिहेतवे । क्तु किखिद्‌ विशिष्ट यः कार्य मनसचिन्तयत्‌ |॥ पूज्य: पिता सदैवासीत्‌ सम्यग:ज्ञानरुचिः परम्‌ । तस्मारज्जञानबृद्धर्थ यतनीय॑ मया वरम्‌॥ विचायेवं खयं चित्ते पुनः प्राप्य सुसम्मतिम । श्रद्धासयद्खमिश्रार्णा विदुपां चापि ताब्शाम ॥ जनशानप्रसाराय खाने शान्तिनिकेतने । सिंघीपदाहित जनज्ञानपीठमतीहिपतू ॥ ; श्रीजिनविजयो विज्ञो तसाधिष्टातसत्पदम्‌ । खीकतु प्रार्थितोज्नेन शाल्नोद्धारमिटापिणा | अस्य सौजन्य-सोहा-स्योदार्यादिसहुणः । वशीभूयाति म॒दा येन खीकृतं तलद वरम्‌ | तस्व भरणां प्राप्य श्रीसंघीकुलकेतुना । खपितृश्रेयसे चपा ग्रन्थमाला प्रकाश्यते ॥| विद्जनकृतात्हदा सबिदानन्ददा सदा । चिरं नन्‍्दलियं लोके जिनविजयमारती ॥ '+कन>्यता + सन्नी नया था»कन “का कया 3 *कनका यान नया नया नया शक -कन “कलाम




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now